________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भारत-भैषज्य-रत्नाकरः
[ककारादि
-
धात्रीरसेन पयसा कूष्माण्डस्वरसेन च। और सफेद जीरा, केलेको पक्को फलो, खजूर, काले विपचेत्पाकविद्वैः । मन्दमन्देन वह्निना॥ | तिल और तालमखाना १-१॥ माशा (रसे. चिं. अवतार्य मुशीते च यथालाभं विनिःक्षिपेत् । । म. के पाठ के अनुसार इलायची के बोज, दालचीनी, अक्षमात्रं युञ्जोत सर्वमेहप्रशान्तये ।। मुलैठी,सौंफ, सुगन्धवाला, सोया, नोलोत्पल, आमला, पातिकं पैत्तिकश्चैव श्लैष्मिकं सानिपातिकम् । नागरमोथा; ये ओषधियां भी १०-११ माशा ) ले सोमरोग बहुविधं मूत्रातीसारमुल्वणम् ॥ और सबसे २ गुनी खांड लेकर उसमें आमलेका केशराजरसैर्भाव्यं द्विगुञ्जाफलमानतः । रस, दूध और पेठेका रस (प्रत्येक खांडके बराबर ) प्रमेहान्विशतिश्चैव साध्यासाध्यमथापि वा ॥ मिकाकर मन्दाग्नि पर पकावें । जब चाशनी हो जाय मूत्रकृच्छ्रे तथा पाण्डं धातुस्थश्च ज्वरं जयेत् । तो ठंडा करके उसमें उपरोक समस्त ओषधियों का हलीमकं रक्तपित्तं वातपित्तकफोद्भवम् ।। चूर्ण मिलाकर ११-१। तोलेके मोदक बना लें। ग्रहणीमामदोषश्च मन्दाग्नित्वमरोचकम् । इनके सेवनसे वातज, पित्तज, कफज और एतान्सर्वानिहन्त्याशु वृक्षमिन्द्राशनिर्यथा ॥ सान्निपातिक प्रमेह, सोमराग, मूत्रातिसार, मूत्रकृच्छू, बृहदश्वरोनाम सोमरोगं निहन्त्यलम् । मूत्राघात, अश्मरी, ग्रहणी, पाण्डु, कामला और कुम्भ बहुमूत्रं बहुविधं मूत्रमेहं सुदारुणम् ॥ कामला का नाश होता है। मूत्रातिसारं कृच्छ्रश्च क्षीणानां पुष्टिवर्द्धनः। यह मोदक वृष्य, बलकारक, हृद्य और
ओजस्तेजस्करो नित्यं स्त्रीषु सम्यग्टपोयते ॥ शुक्र वर्द्धक है। बलवर्णकरो रुच्यः शुक्रसअननः परः।
(व्यवहारिक मात्रा-३ माशा।) . छागं वा यदि गव्यं पयो वा दधि निर्मलम (९३०२) काङ्कायनगुटिकाः अनुपानं प्रयोक्तव्यं बुद्ध्वा दोषगति भिषक् ।
(हा. सं. । स्था. ३ अ. ११ दघाच बाले पौडे च सेवनार्थ रसायनम ॥ जाजीपिप्पलिमूलकोलमगधापथ्यानिक नागराः मूत्रकृच्छ निहन्त्याशु मूत्राघातं तथाश्मरीम्।। मूक्ष्मैला च पलद्वयेऽपि क्रमशः कृत्वा पलैः
सैन्धवम् । ग्रहणी पाण्डुरोगश्च कामलां कुम्भकामलाम ।।
| भल्लातक्य फलानि पञ्चशतकं तेन समस्तेन तु वृष्यो बलकरो हृद्यः शुक्रवद्धिकरः परः।
| द्विगुणोऽपि पुराणमूरणस्ततः सर्वस्य तुल्यो गुडः।। कस्तुरीमोदकाचायं चरकेण च भाषितः ।।
क्षोदित्वा वटकाक्षमात्रमुपपुआन विशेष गुणम् एलाबीजं त्वचं यष्टिमधुकं मिषिवालकम।
कुर्वत्यर्शनिवारणं क्षयहरं पुष्टिं नयेन सुपभाम् । शतपुष्पोत्पलं धात्री मुस्तकं भद्रसज्ञकम् ॥
मन्दाग्नौ वडवासमो भ्रमहरी हृद्रोग पाण्ड्वामय___कस्तूरी, फूलप्रियङ्गु, कटेली, त्रिफला, काला
| शूलानाहभगन्दरामयहरोदावर्त निर्माशनः॥ १ रसे. चि. म. में इसके आगे निम्रलिखित कृतोऽप्यर्थीविकारेऽपि ऋषिणा योगयुक्तिना। पाठ अधिक है
काकायनेन मतिमन्तेन सौख्यमभीप्सति ॥
For Private And Personal Use Only