________________
Shri Mahavir Jain Aradhana Kendra
रकरणम् ]
www.kobatirth.org
परिशिष्ट
अथाकारादिरसप्रकरणम्
(९०५३) आनन्द भैरवरसः
(रसे. सा. सं. । ज्वरा. )
हिङ्गुलश्च विषं व्योषं मरिचं टङ्कणं कणा । जातीकोषसमं चूर्ण जम्बीरद्रवमर्दितम् ॥ रक्तिमानां वीं कुर्यात्खादेदाईकसंयुताम् । ata यं वापि सन्निपाते सुदारुणे ॥ ज्वरमविधं इन्ति तथातीसारनाशनः । जीर्णश्चैव तथा सर्वाङ्गभेदकः ॥ आमवातादिरोगञ्च नाशयेदविकल्पतः ||
शुद्ध हिंगुल, शुद्ध बछनाग, त्रिकुटा ( सोंठ, मिर्च, पीपल), मिर्च, सुहागेकी खील, पीपल और जावित्री; इनका चूर्ण समान भाग लेकर Hast re मिलाकर जम्बीरी नीबूके रसमें खरल करके १-१ रतीक गोलियां बना लें I
मात्रा --- २ से ३ गोली तक ।
इसे अदरक के रसके साथ सेवन करनेसे दारुण सन्निपात, आठ प्रकारका ज्वर, अतिसार, जीर्णज्वर, अङ्गमर्द और आमवातादिका नाश होता है ।
|
(९०५४) आनन्द भैरबी गुटिका
( र. प्र. सु. । अ. ८ )
सौभाग्यं वै हिङ्गुलोत्थं विषं च मारीचं वै हेमबीजेन युक्तम् । कृत्वा चूर्ण सर्वमेतत्समांशं
जम्बीरैहिं मर्दितं यामयुग्मम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
४७६
गुञ्जामात्रा निर्मिता भक्षिता च गुढी हन्यात्सन्निपातातिसारम् ॥
सुहागेकी खील, हिंगुलोत्थ पारद, शुद्ध बछ नाग, काली मिर्च और धतूरे के बीज सनान भांग लेकर सबको एकत्र मिलाकर, दो पहर जम्बीरी नीबू के रस में खरल करें और १-१ रत्तीकी गोलियां बना ले 1
इसके सेवन से सन्निपातज अतिसार नष्ट होता है।
( पारद के स्थान में शुद्ध हिंगुल लेना अधिक उत्तम है | )
(९०५५) आनन्दभैरवी वटी
भै.
( र. चं. ; र. रा. सु. ; सं. 1 ज्वरा.
For Private And Personal Use Only
र. । ज्वरा. र. सा. ;
विषं त्रिकटुकं गन्धं टङ्कणं मृतशुल्बकम् । धत्तरस्य च बोजानि हिङ्गुलं नवमं स्मृतम् ॥ एतानि समभागानि दिनैकं विजयाद्रवैः । मर्दयेचणकायां तु वटीं चानन्दभैरवीम || भक्षयेच्च पिवेधानु रविमूलकषायकम् । सव्योषं हन्ति नो चित्रं सन्निपातं सुदारुणम् ॥ शोता सन्निपाते वा सामान्ये वा त्रिदोषजे । धान्याकं पिप्पली शुण्ठी कुटकी कण्टकारिका || क्वाथं पिप्पलिसंयुक्तं चतुर्गुआ च पर्पटी | सन्निपातं ज्वरं हन्ति वटिकाऽऽनन्दभैरवी ॥ मूलं च कटुरोहिण्याः समं बिल्वं सजीरकम् । दध्ना पिष्टं पिवेचानु वीं चानन्दभैरवीम् ||