________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसप्रकरणम् ]
परिशिष्ट
-
-
और फिर २०-२० पुट चौलाईकी जड़के रसकी तथा आमलेके रसको दें। इस प्रकार कुल ६० पुट देनेसे अभ्रककी सिन्दूरके समान लाल भस्म हो जाती है जो कुष्ठ, क्षयादि रोगोंको नष्ट करती है।
(सुहागा हरबार मिलानेकी आवश्यकता नहीं है सिर्फ १ बार ही मिलाना चाहिए।) (८९६३) अभ्रकमारणम् (१७)
( सहस्रपुटीभस्म )
(रे. रा. सु.) वज्राभ्रकं कुटयित्वा सुखल्वे
गोदुग्धेन तप्ते च सिञ्चनीयम् । तल्लोहपात्रे मृदुरनिपक्वं
घृतेन किश्चिञ्च विलोलयित्वा ॥ शालीविमिश्रेण सुवस्त्रमध्ये
बध्वा दृढं पोटलिकाम्भपात्रे । विघृष्य तोयान्तरसंस्थितं त
धान्याभ्रकं शुद्धं भवेच्च पश्चात् ।। खल्वे सुरम्ये दृढं घर्षयित्वा
जलं चतुःषष्टि वनस्पतीनाम् । सूर्यातपे शोष्य दिनान्तकाले
वनोत्पलानां पुटमाचरेश्च ॥ एवं विधं मारितमभ्रकं च
वनस्पतीनां क्रम एवमुक्तम् । दुग्धं रखेटदुग्धवनि___ कुमारिकानामनिलारितिक्ता॥ मुस्ता गुइची विजया त्रिकण्ट___ वर्ताकिनी पर्णिद्वयं च गुल्मम् । सिद्धार्थको वै खरमञ्जरीणां
___ वटप्ररोहं अजशोणितं च ॥ पिल्वानिमन्थोग्निसतिन्दुकानां ___ हरीतकीपाटलिकासमूहैः। गोमूत्रधात्रीकलिमम्भकुम्भो
तालीसपत्रं च सतालमूली ॥ वृषाधगन्धा मुनिभृङ्गराज
रम्भाजलं सासुसप्तपर्णम् । धत्तरलोभ्रं च सदेवदारु
वृन्दा सदूर्वा द्वयकासमः॥ मरीचकं दाडिम काकमाची
सशङ्खपुष्पी नतनागवल्ली। पुनर्नवामण्डूकपर्णिका च ___ इन्द्रावणी भार्गि च देवदाली॥ कपित्थलिङ्गीकटुकिंशुकानां ___ कोषातकीमूषकपर्ण्यनन्ता। मीनाक्षिकाकारवितैलपर्णी
कुम्भी तथाः च शतावरीणाम् ॥ एभिश्च तोयैः स्थितखल्वमध्ये
विघर्षयेच्छुष्कभवं तथैव । वनोत्पलानां पुटमनिशीतं
पुनः पुन खल्वतले विघर्षत् ॥ एभि क्रियां षोडशवारमेकं
वल्लीजलानां पुटमारभेच्च । निश्चन्द्रगोपारुणरङ्गतुल्यं
भस्मं सुधा दिव्यं रसायनं च ॥ नानानुपानैरजरामरं च
शरीरिणां सेव्यमिदं वरिष्टम् । गुणैः सहस्रावधि सेवकानां
समस्तरोगारिरसप्रसिद्धम् ॥
For Private And Personal Use Only