________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६६
भारत-भैषज्य-रत्नाकरः
[अकारादि
अथाकारादिचूर्णप्रकरणम् (८८००) अग्निचूर्णम् ___ (८८०२) अङ्कोटमूलकल्कः (ग. नि. । परि. चूर्णा. ३)
(अकोलमूलकल्कः) सौवर्चलं सैन्धवं च विडं क्षारः समांशकम् ।। ७. यो. त. । त. ६४; शा. सं.। ख. २ अ. दिगुणा च कणा शुण्ठी जीरकं षड्गुणं तथा।। ५. ग. नि. । अतिसारा.२ ; व. से.। अतिसारा. ; अग्निचूर्णकमेतच्च वातमन्दाग्निवारणम् ॥
___यो. र. ; भा. प्र. म. ख. २ । अतिसारा.) सश्चल (काला नमक, ), सेंधा नमक, बिड
अङ्कोटमूलकल्क: सक्षौद्रस्तण्डुलाम्बुना पीतः। नमक और जवाखार १-१ भाग तथा पीपल और सोंठ २-२ भाग एवं जीरा ६ भाग लेकर चूर्ण
सेतुरिव सरिद्वेगं झटिति निरुध्यादतीसारम् ।। बनावें।
___ अंकोटकी जड़के कल्कको शहदमें मिलाकर यह चूर्ण वातज अग्निमांद्यको नष्ट करता है। चावलोके धोवनके साथ पीनेसे अत्यन्त वेगवान (मात्रा-१॥-२ माषा। अनुपान-उष्ण |
अतिसार भी बन्द हो जाता है। जल।)
(८८०३) अङ्कोटमूलयोगः (८८०१) अग्निमुखचूर्णम्
(व. से. । अतिसारा.) (ग. नि. । चूर्णा. ३)
| अङ्कोटमूलं तक्रेण यतिसारहरं परम् । त्रिकटुत्रिफलाभागाः पञ्च षट् च पृथक् चव्य
माहिषेण तु तक्रेण पाठाप तथैव च ॥ चित्रकयोः।
अंकोटकी जड़का चूर्ण तक्रके साथ सेवन विडसैन्धव सौवर्चलमेकद्वित्रीणि कर्षाणि ॥ ।
करनेसे या पाठाके पत्तोंका चूर्ण भैसके तक्रके साथ इति घूर्ण ग्रहणीगदगुदजोदरगुल्मशूलघ्नम् ।।
पोनेसे अतिसार रोग नष्ट हो जाता है । जनयति च जातवेदसमल्पभुजामेतदप्रिमुखम् ॥ (८८०४) अजमोदादिचूर्णम् (१) ___ त्रिकुटा और त्रिफला ५-५ कर्ष, चव्य और (हा. सं. । स्था. ३ अ. २९) चित्रकमूल ६-६ कर्ष, बिड नमक १ कर्ष (१। अजमोदा सठी दन्ती विडङ्गं कुष्ठतुम्बुरु । तोला) सेंधानमक २ कर्ष और संचल (काला नमक) त्रिफला चित्रकं चैव शुण्ठी कर्कटभृङ्गिका ॥ ३ कर्ष (३॥ तोले ) लेकर चूर्ण बनावें। त्रिता च मुराहा च पुष्कर वृद्धदारुकम् । ___ यह चूर्ण ग्रहणी विकार, गुदरोग ( अर्श), | तथाम्लवेतसं चैव तिन्तिडीकरसस्तथा ॥ उदररोग, गुल्म और शूलको नष्ट तथा अग्निकी | समं तु मातुलुङ्गेन विभाव्यमेकतः कृतम् । वृद्धि करता है।
त्रिभागरिजुसंयुक्तं घृतेन च परिप्लुतम् ॥ (मात्रा-१॥-२ माशा । अनुपान उष्ण जल ।) निहन्ति वातगुल्मं च सशुलमुदरं तथा ॥
For Private And Personal Use Only