________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३१४)
भारत-भैषज्य-रत्नाकर।
घोटें फिर यथा विधि १ पहर तक लवणयन्त्र में | [१०३४] कुष्टेभकेसरी रसः (रसा. सा.) पकावें । इसके पश्चात् स्वांग शीतल होने पर | अविमत्रेण संस्वेद्य निरालम्वं च तालकम । निकालकर चूर्ण करें और समान भाग त्रिफला, अतिचूर्ण प्रकर्तव्यं मृदलं च भवेद्यथा ॥ बाबची तथा भांगरे का चूर्ण मिलाकर धोटें फिर | पश्चान्महति खल्वे तक्षिप्त्वा मयं सुवर्णजे । १ दिन तक ढाक और खैरके क्वाथ तथा गोमूत्र | रसेकष्माण्ड जेनापि गोजिह्वारसमर्दितम ॥ में लोहे के बर्तन में पकाकर गोलियां बनावें । | दिनदयं द्वयं साहं प्रत्येकेन विमर्दयेत् ।
___ इसे २-३ रत्ती की मात्रानुसार सेवन करने | अर्कदग्धेन तसालं यजीदग्धेन मर्यते ॥ से कुष्ठ और विस्फोटक का नाश होता है।
बाकुच्यागुजिकायाश्च भल्लातानां तथैव च । ___ कुष्ठी को धूप में बैठकर भानु तैल की मालिश एषां तैलेन कर्तव्यं मर्दनं तालके भशम ॥ करनी चाहिए।
दिनपश्चावधिवित्तैस्तैलैरेव मर्दयेत् । [१०३३] कुष्ठान्तकपर्पटी रसः | आरोप्य काचकुम्भेऽमुं वह्निः स्थात्पञ्चयामकम् ।।
(र. र. स. । अ. २०) उत्तार्य च पुनः सकिं तेन तैलेन मद्यते । पलैक शुद्धसूतस्य कर्फे शुद्धगन्धकम् । | बङ्गस्य खोटिकाकारं तले तस्य भविष्यति । गन्धतुल्यं मृतं तानं सूतांशं मईयेद्विषम् ॥ कृप्याश्च दृश्यते रूपं रूप्यस्येव न संशयः। सर्वतुल्यं पुनर्गन्धं दत्वा किश्चिद्विघट्टयेत्। । अधस्तात्ताल सवं रमभस्मसमं च यत् ।। घृताम्यक्त लोहपात्रे पचेद्यावद्द्वीभवेत् ॥ | ग्राह्यं देयं द्विगुञ्जाभं गलत्कुष्ठनिवृत्तये । रम्भापत्रे पटे वाथ पातयेत्पर्पटीं तदा। । | काकोदुम्बरिकामूलवारि चित्रेऽनुपाययेत् ।। मापैकं चूर्णितं खादेद्गजचर्म नियच्छति ॥ "केवलं तालजं सच ताने चाष्टादशांशिके । निष्कैकं बाकुचीचूर्ण लेहयेदनुपानकम् ॥ भागमेकमिदं दद्यात्तानं तारं भविष्यति" ॥ ___ शुद्ध पारा ५ तोला, शुद्ध गन्धक १॥तोला, | वनस्य विटपाकारे दृश्यते वनदण्डिकम् । ताम्र भस्म १। तोला और शुद्ध मीठातेलिया ५ | वनदण्डिसमैः पत्रैः किश्चिदीर्घ च तद्भवेत ।। तोला लेकर मर्दन करें फिर उसमें सबके बराबर ! ग्राह्यं तन्मूलकं चूर्ण वटिकाः कोलसंमिताः । शुद्ध गन्धक मिलाकर घी चुपड़ी हुई लोहे की कड़ा- | प्रत्यहं दीयते चैका क्षणं स्थित्वा विरिच्यते ।। ही में डालकर (मन्दाग्नि पर) पकावें । जब वह अतीव रेचयत्येषा कुष्टनाशे महौषधम् । पिघल जाय तो उसे केले के पत्ते या कपड़े पर | एकस्मात्सप्तकादूर्घ गलत्कुष्ठं विशोषयेत् ॥ ढालकर पर्पटी बनावें।
क्रमिलं घोररूपं च दुर्निरीक्ष्यं च यद्भवेत् । इसे १ माशे की मात्रानुसार सेवन करने से | अष्टादशसु कुष्ठेषु यदसाध्यं भिषग्वरैः ॥ गज चर्म का नाश होता है।
| योगोऽयं नाशयत्येव रसः कुष्ठेभकेसरीः । अनुपान-दवा खाने के बाद ५ माशा हरताल को दोलायन्त्र द्वारा भेड के मूत्रमें बाबची का चूर्ण चाटें।
स्वेदन करके अत्यन्त महीन चूर्ण करें फिर उसे
For Private And Personal Use Only