________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ककारादि-आसवारिष्ट
(२७१)
यह विसूचिकाकी परमौषध है एवं इसके। कुब्जक (श्वेत गुलाब) की जड़ ६। सेर, सेवनसे कितने ही अन्य रोग भी नष्ट होते हैं। मुनक्का ३ सेर २ छटांक, महुवे के फूल और [८९२] कुटजारिष्टः (भै. र. । अति.) खम्भारी ५०-५० तोले लेकर सबको १२८ सेर तुला कुटजमूलस्य मृद्वीकार्धतुला तथा। । जलमें पकावें जब ३२ सेर पानी बाकी रह जाय मधूकपुष्पकाश्मर्यो गान् दशपलोन्मितान् ॥ तो उसे छानकर ठंडा होने पर उसमें धाय के फुल चतद्रोणेऽम्भसः पक्वा द्रोणं चैवावशेषितम।। १। सेर, गुड़ १८॥, धतूरा ०॥ सेर, त्रिकुटा, धातक्या विंशतिपलं गुडस्य च तुलां क्षिपेत्॥ कंकोल, इलायची, दालचीनी, पतरज, जावित्री मासमात्र स्थितो भांडे कुटजारिष्टसंज्ञितः। और लौंगका चूर्ण ५.५ तोला मिलाकर यथा ज्वरान प्रशमयेत सर्वान कुर्यात्तीक्ष्णं धनञ्जयम विधि सन्धान करके १ मास तक रक्खा रहने दें। दुर्वारा ग्रहणी हन्ति रक्तातीसारमुल्बणम् ॥ इसके सेवन से सब प्रकार के सन्निपातज्वर
कुड़की जड़की छाल ६। सेर, मुनक्का ३ सेर २ | नष्ट होत है। छटांक, महुवे के फुल और खम्भारी ५०-५० तोला [८९४] कुमार्यासवः (१) (ग. नि. अ. ६) सेर लेकर सबको १२८ सेर जलमें पकावें । जब ३२ द्रोणमानं कुमार्यास्तु रसं भाण्डे निधापयेत् । पानी बाकी रहे तो उतारकर छानलें और उस क्वाथ | तुलाध दशमूलं तु तदर्ध पौष्करी जटा ॥ में धाय के फूल १। सेर और गुड़ ६। सेर तत्समं घन्वयासं च चित्राधं च परिक्षिपेत् । मिलाकर यथाविधि मिट्टी के बरतन में सन्धान करके | प्रस्थार्धममृता ज्ञेया तदधेममया तथा।। १ मास तक रक्खा रहने दें।
लोध्रकामलकं पथ्यं मजिष्ठा च कलिद्रुमः। इसके सेवनसे सब प्रकार के ज्वर, रक्तातिसार चव्यं च कुष्ठमधुकं कपित्थं सुरदारुकम् ॥ और दुस्साध्य संग्रहणी का नाश होता है तथा | कृमिशत्रुर्मागधिका भार्गी स्यादष्टवर्गकम् । अग्निं प्रदीप्त होती है।
जीरकं क्रमुको रास्ना शठी रेणुकमेव च ॥ [८९३] कुब्जासवः (ग. नि. अ. ६) शृङ्गी निशाप्रियङ्गुश्च मांसी मुस्ता च सारिवा। शतं कुब्जकमूलस्य मृद्वीकायार्द्ध शतं तथा। बासा वरी शक्रबीजं नागकेसरमेव च ॥ मधूकपुष्प काश्मय भागान् दशपलोन्मितान् ॥ पुनर्नवा समांशानि षड्भिद्रोणैर्जलस्य तु । चतुोणेऽम्भसः पक्त्वा शीते पादावशेषिते । | क्वाथयेदनया रीत्या चतुर्थाशं जलं नयेत ॥ धातक्या विंशतिपलं गुडस्य च शतत्रयम् ॥ त्रिंशत्पला च मृद्वीका दन्तसंख्यापलं मधु । कनकस्य तु चत्वारि व्योपं ककोलमेव च। गुडस्तुला चतुष्कं च तदर्धा धातकी भवेत् । एलात्वक्पनजातीनां लवङ्गस्य तथैव च ॥ पलद्वयं लवंगानि ककोलं मलयोद्भवम् । भागाः पलप्रमाणाश्च सूक्ष्मचूर्णन्तु कारयेत् । | चातुर्जातं तथा कृष्णा मरिचं जातिपत्रकम् ।। कोजमुलासवो ह्येष मासमात्रं विधारितः॥ आकल्लकं जातिफलं कपिकच्छुश्च दीप्यकम् । शमयेत्सन्निपातोत्थान् ज्वरान् सर्वान् न संशयः वचा खदिरसारश्च दहनं जीरकं तथा ॥ .
For Private And Personal Use Only