________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१९०)
भारत-भैषज्य-रत्नाकर
विदारी गौक्षरं बीजं त्रिवृताश्च शतावरीम् । । हल्दी, हैड़, बहेड़ा, आमला, लाल चावल (साटी संचूर्ण्य मोदकं कुर्यात्सितया द्विप्रमाणया ॥ चावल) पीपल, दाख, खजूर, काले तिल, जौ, धारोष्णेनापि पयसा मुद्गयूषेण वा समम् ।
| विदारीकन्द, गोखरू, निशोत, शतावर प्रत्येक पिबेदक्षप्रमाणान्तु प्रातर्नत्वाम्बिकां गदी ॥
सम भाग, सम्पूर्णसे दुगनी मिश्री चूर्ण करके मोदक
बनावें। इन्हें धारोष्ण दूध या मूंगके वृषके साथ मद्यपानसमुत्थाना विकारा निखिला अपि।।
| प्रतिदिन प्रातःकाल १। तोला सेवन करनेसे मद्यसेवनादस्ये नश्यन्ति व्याधयोऽन्ये च दारुणाः॥ पानजनित समस्त विकार (शराब की खराबियां)
छोटी इलायची, मुन्हैठी, चीता, हल्दी, दारु एवं अन्य कितने ही दुस्साध्य रोग नष्ट होते हैं ।
अथ एकारादि गुग्गुलुप्रकरणम्। [५६८] एकविंशतिको गुग्गुलुः व्याधीन्कोष्ठगतांश्चान्याञ्जयेद्विष्णु रिखासुरान् (वृ. नि. र. त्वग्दो.)
चीता, त्रिफला, त्रिकुटा, जीरा, कलोंजी, चित्रकत्रिफलाव्योषमजाजीकारवीवचाः। बच, संधानमक, अतीस, कृठ, चव्य, इलायची, सैंधवातिविषाकुष्ठं चव्यैलायावशूकजम् । जवाखार, बायविडंग, अजमोद, नागरमोथा और विडंगान्यजमोदा च मुस्तान्यमरदारु च।। देवदारु । सब समान भाग । गूगल सब के बरायावंत्येतानि सर्वाणि तावन्मानं तु गुग्गुलुः॥ बर। सब चीजों का चूर्ण करके घी के साथ संकुख्य सर्पिषा साद्ध गुटिकां कारयेद्भिपक्। | कूटकर गोलियां बनावें। इन्हें प्रातःकाल या प्रातर्भोजनकाले वा भक्षयेत्तु यथा बलम् ॥ भोजन के समय बलानुसार सेवन करने से अठारह हत्यष्टादशकुष्ठानि कृमिददु व्रणानपि । प्रकार के कुष्ठ, कृमि, दाद, घाव, संग्रहणी, बवाग्रहण्यों विकारांश्च मुखामयगलग्रहान् ॥ सीर, मुखरोग, गलग्रह, गृध्रसी, भग्न और गुल्म गृधसीमथ भग्नं च गुल्मं चापि नियच्छति । तथा कोष्ठगत व्याधियों का शीघ्र नाश होता है।
अथ एकारादि पाकप्रकरणम् [५६९] एरण्ड (वातारि-शुक्ल)पाक । लोहं पुनर्नवा श्यामा उशीरं जातिपत्रकम् ।।
(वृ. नि. र. वा. व्या.) जातीफलमभ्रकं च सूक्ष्मचूर्ण तु कारयेत् । निस्तुपं बीजमेरंडं पयस्यष्टगुणे पचेत् ।। शीतीभूतेऽवलेहोयं तस्मिन् खंडसमोदयम् ।। तस्मिन् पयसि संशोष्य तद्बीज परिपेषयेत् ॥ वातारिपाकनामायं प्रातरुत्थाय भक्षयेत् । पश्चाद्धृतेन संयुक्तं संपचेन्मृदुवह्निना। अशीतिवातरोगांश्च चत्वारिंशच पैत्तिकान् ॥ फटुत्रिकं लवंगं च एलात्वक् पत्रकेसरम् ॥ उदराणि तथा चाष्टौ स्वयं रोगानिहंति च । अश्वगन्धा शिफा रास्ता पड्गन्धा रेणुका वरी। विंशति मेहजान् रोगान् पष्टिनाडीव्रणानि च।
For Private And Personal Use Only