________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अकारादि--रस
(११५)
[३१८] अमृतमण्डूरम् (र. र. शूले) पुनर्नवाबलाकाशाः शिग्रु मोरटदारकाः । मण्डूरस्य पलान्यष्टौ शतावर्या रसन्तथा । स्नुही रविरसो दर्भः कुशास्थि सहपीवरी ॥ क्षीराज्यदधिप्रत्येकं पिष्ट्वा चतुष्पलं पचेत् ॥ गवाक्षी वरुणः कन्दश्चविका तालमूलिका । यावत्पिण्डं तदुत्तार्य निष्कैकं भोजयेत्सदा।। नागबला कणामूलं कुष्ठं ब्राह्मणयष्टिका ॥ प्रातः सन्ध्यां सदाखादेत् पक्तिशूलप्रशान्तये ॥ पलोन्मितानि सर्वाणि जलद्रोणे विपाचयेत् । वातजं पितजं मिश्रममृताख्यो हि मृत्युजित् । अष्टभागावशिष्टन्तु कपायापकल्पयेत् ।।
मण्डूर भस्म ४० तोला, शतावर का रस ४० | त्रिफलायास्तथा प्रस्थं जलाष्टगुणप्राचितम् । तोला दूध, घी, और दही २०-२० तोला लेकर | तस्मादष्टावशेषस्तु कषायस्तु परिनुतैः ॥ एकत्र पीसकर पकाकर गाढा करे इसको प्रातः
माक्षिकेन हतश्चापि पुटितश्च यथाविधिः । काल और सन्ध्या समय ४--४ माशाभर खाने से
आयसं चूर्णितं पूतं पलं षोडशसम्मितम् ।। वातज पित्तज सन्निपातज और परिणाम शूलका
पलान्यभ्रस्य चत्वारि तावन्ति गन्धकस्य च । नाश होता है।
द्वे द्वे पले रसस्यापि खल्लितस्य यथा विधिः। [३१९] अमृत रसः । (र. चि.। ११ स्तबक)
गुडस्य च पलान्यष्टौ भितायाचाथ पैत्तिके । कर्षद्वयं गन्धकस्य तदर्ध पारदस्य च ॥
रक्तपित्तेऽथ खण्डस्य मत्स्यण्डया वाथ कासके। त्रिकटु त्रिफला मुस्ता विडङ्गं चित्रकं तथा ।। एषा सञ्चूर्णितानां च प्रत्येकं तु पलं भवेत् ॥
गुग्गुलोपिलं दत्वा * प्रस्थाधं सर्पिषस्तथा। बिडालपदमात्रं तु लिह्यात्तन्मधुसर्पिषा ।
| एवं पाकविधिज्ञस्तु पचेल्लोहं समाहितः ।। शीतोदकं चानुपिवेत्क्रमाद्व्यं पयस्तथा ॥
शीतेऽवतार्य मधुनः क्षिपेदष्टपलं मिषक् । अम्लपित्तमग्निमांद्यं परिणामरुजं तथा ॥
माक्षिकस्य विशुद्धस्य द्विपलं रजसः क्षिपेत् ।। कामलां पाण्डुरोगं च हन्यादमृतको रसः ॥ |
| शिलाजतोस्तथा चूर्ण पलाधं सम्मितं भिषक् । ____ शुद्र गंधक २॥ तोला, शुद्ध पारद १। तीला, ।
| अथैषां प्रक्षिपेच्चूर्ण पलमानं पृथक् पृथक् ।। त्रिकट, त्रिफला, नागरमोथा, बायबिडंग और चित्रक | त्रिकटु त्रिफला दन्ति त्रिवृता जीरकदम । का चर्ण ५-५ तोला, सबको मिलाकर रक्खे । गायत्रिसारं तालीसं धान्यकं मधुयष्टिका ।। इस में से ११-१। तोला शहद और घृत में मिला- | शुभा रसाञ्चनं शृङ्गी चित्रकं चव्यमुस्तकं । कर चाटे और ऊपर ठण्डा पानी तथा गो दुग्ध चातुर्जातक ककोलं लवङ्गं जातिकं फलम् ॥ यथाक्रम पान करे तो अम्लपित्त, मन्दाग्नि, परिणाम- द्राक्षा खजूरकं चूर्ण पलार्धसम्मितं भिषक् । शूल, कामला और पाण्डु रोग का नाश होता है। एषः लोहवरः श्रीमान् सर्व व्याधि विनाशनः।। [३२०] अमृताख्यलोहरसायनम् | यत्र यत्र प्रयुञ्जीत तत्तदाशु विनाशयेत् । (बं. से. रक्तपित्त)
रक्तपित्तऽम्लपित्ते च क्षये कुष्ठे बरेऽरुचौ ॥ अमृता तिश्ता दन्ती श्रावणी खदिरो घृषः। दुर्नाम्नि चोदरे शूले ग्रहण्याचामवातके । चित्रको भृगराजय कोकिलाक्षः स पुष्करः। 'वातरक्त मूत्रकच्छ्रे प्रमेहे शर्करागदे ॥
For Private And Personal Use Only