________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिविलासः सर्वानेव गुणानिय निगिरति श्रीखण्ड ते सुन्दरान् । उज्झन्ती खलु कोटरेषु गरलज्वालां द्विजिह्वावली ॥३६॥
अन्वय-श्रीखण्ड ! ते सौरभ्यं, भुवनत्रये, अपि, विदितं, शैत्यं, तु, लोकोत्तरम् , किं च, कीर्तिः, दिगङ्गनाङ्गणगता, किन्तु, एतद्, एकं, शृणु, इयं, ते, कोटरेषु, गरलज्वालाम्, उज्झन्ती, द्विजिह्वावली, सर्वानेव, सुन्दरान् , गुणान् , निगिरति, खलु । ।
शब्दार्थ-श्रीखण्ड = हे चन्दन ! ते = तुम्हारा। सौरभ्यं = सुगन्धित होना । भुवनत्रयेऽपि = तीनों लोकोंमें ही। विदितं = विख्यात है। शैत्यं तु = शीतलता तो। लोकोत्तरम् =अलौकिक ( सर्वश्रेष्ठ ) है। किं च = और । कीर्तिः = यश। दिगङ्गनाङ्गणगता = दिशारूप कामिनियोंके आँगन तक फैला है ( अर्थात् दसों दिशाओंमें व्याप्त है )। किन्तु एतद् एक शृणु परन्तु इतनी एक बात सुन लो। इयं = यह । ते = तुम्हारे । कोटरेषु = ढूहोंमें । गरलज्वालाम् = विषकी लपटोंको। उज्झन्ती = उगलती हुई । द्विजिह्वावली = सोकी पंक्ति । सर्वान् एव =सभी । सुन्दरान् गुणान् = मनोहर गुणोंको। निगिरति खलु = निगल जाती है, यह निश्चय है।
टीका-हे श्रीखण्ड ! श्रीः = सौरभ्यशोभा, खण्डेषु यस्य तत्सम्बुद्धी = हे चन्दनेत्यर्थः । ते = तव । सौरभ्यं = सुरभेः भावः ( सुगन्धे च च मनोज्ञे च वाच्यवत्सुरभिः स्मृतः-विश्वः ) सौगन्ध्यम् इति यावत् । भुवनानां वयं तस्मिन् = लोकत्रये । अपि । विदितं = प्रसिद्धमेव । शैत्यं = सन्तापोपशामकत्वं । तु । लोकोत्तरम् = अलौकिकम् एव । अस्ति । किं च । कीर्तिः = ख्यातिः । परिमलपोष्कल्यमित्यर्थः । दिगङ्गनाङ्गणगता दिशः = आशा एव अङ्गनाः = कामिन्यः तासाम् अङ्गणेषु = अजिरेषु गता = प्राप्ता। चतुर्दिगन्तप्रसृता इत्यर्थः । किन्तु = तथापि । एतद् = आवश्यकम् । एकं = कथनीयं । शृणु = आकर्णय । यत् । इयं = प्रत्यक्षा कोटरेषु = वृक्षरन्ध्रेषु ( कुटनं कोटः, / कुट कौटिल्ये +
For Private and Personal Use Only