________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिविलासः चम्पकस्य चम्पक वृक्षके । सकले = सम्पूर्ण । संहारहेतौ अपि=विनाशके कारण रहते हुए भी । तोयद = हे मेघ । वेधसा = विधाताने । अमृतेन सिञ्चन् = अमृतसे सींचते हुए ( अमृत बरसाते हुए )। त्वं = तुमको। कुतोऽपि = कहींसे । आविष्कृतः = प्रकट कर दिया।
टीका-आरामस्य = उपवनस्य अधिपतिः = रक्षकः ( मालीति भाषायाम् ) ( आरामः स्यादुपवनम्-अमरः )। विवेके विकलः = विचारहीनः संजातः, नूनं = निश्चयेन । रसा = पृथ्वी (भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा-अमरः )। निर्गताः रसा जलानि यस्याः सा नीरसा = जलहीना इत्यर्थः जाता । दश दिशः = पूर्वाद्याशासमूहः । वात्याभिः = चक्रवातैः ( आँधी, बवण्डर इति भाषायाम् ) अपरुषाः परुषाः कृता इति परुषीकृताः = रूक्षीकृताः । चण्डोऽतितीव्रः प्रकाशो यस्य सः चण्डातपः = तिग्मांशुः सूर्यः । दुःसहः = दुःखेन सोढुं शक्यो जातः । एवम् = अनेन प्रकारेण । धन्वनि = मरुस्थले ( समानी मरुधन्वानौअमरः ) चम्पकस्य = एतन्नामकवृक्षस्य । सकले = सर्वस्मिन्नपि संहारहेतौ = संहारकारणे एकीभूते सति । हे तोयद = मेघ ! वेधसा = ब्रह्मणा (विदधाति, वि + /धाञ् + असुन्, वेधादेशः, स्रष्टा प्रजापतिर्वेधाःअमरः) । अमृतेन = पीयूषेण सिञ्चन् = अभिषेकं कुर्वन्निव । त्वं । कुतः अपि आविष्कृतः = प्रक्टीकृतः ।
भावार्थ-हे मेघ ! जब माली किंकर्तव्य-विमूढ़ हो गया था, पृथ्वी जलहीन हो गयी थी, दशों दिशाओंमें आँधी छा गयी थी, सूर्यका तेज असह्य हो रहा था और इस प्रकार मरुभूमिमें चम्पक वृक्षके लिये विनाशकी सारी सामग्री एकत्र उपस्थित थी, ऐसे समयमें अमृत बरसाते हुए जैसे तुमको, विधाताने कहींसे प्रकट कर दिया।
टिप्पणी-जब विपत्तिका पहाड़ टूट पड़ा हो, चारों ओरसे विनाशके ही लक्षण दीख रहे हों और ऐसे समयमें अचानक पहुँचकर कोई सहायताका आश्वासन दे तो उसे ईश्वरका ही भेजा समझना चाहिये।
For Private and Personal Use Only