________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिविलासः
शब्दार्थ-मालाकार हे माली ! भवता=आपने । भीमभानौ= प्रचण्ड किरणोंवाले । निदाघे = ग्रीष्ममें । करुणया = दयासे । अल्पैः अपि
=थोडेसे भी। तोयैः = जलोंसे । अस्य तरोः = इस वृक्षका । या पुष्टिः= जो पोषण । व्यरचि=किया । सा= वह । इह इस समय (वर्षाकालमें) विश्वतः = चारों ओर । वारांजलोंके । धारासारान् निरन्तर धारारूपको । विकिरता अपि = बरसाते हुए भी। प्रावृषेण्येन वर्षाकालके । वारिदेन = मेघसे । जनयितुं शक्या किम् = उत्पन्न की जा सकती है क्या ? ( अर्थात् नहीं की जा सकती)।
टीकहे मालाकार = मालिक ! (मालाकारस्तु मालिक:-अमरः) "मालो” इति भाषाप्रसिद्धोद्यानपालक इत्यर्थः । भवता, भीमाः प्रचण्डाः भानवः = रश्मयः यस्य तस्मिन् तीक्ष्णातपे इतिभावः । ( भाति इति, /भा दीप्तौ + नु, भानू रश्मिदिवाकरौ-अमरः) निदाघे-ग्रीष्मे । करुणया =स्नेहेन दयालुतया वा। अल्पः = कूपादिभिनिष्कासितैरत एव परिमितैः । अपि । तोयैः-जलैः तौति, /तु + य (उणादि) अस्य-पुरो वर्तमानस्य । तरोः=वृक्षस्य,या पुष्टिः व्यरचि = यत्परिपोषणं कृतम् । सा=पुष्टि: । इह = अस्मिन् वर्षाकाले । विश्वतः = सर्वतः चतुर्दिगित्यर्थः । वाराम् = अपां ( वारयति, / वृञ् + क्विप्, आपः स्त्री भूम्नि वार्वारि-अमरः ) धाराणाम् = जलानाम् आसारान् संभूयवर्षणम् (धारासम्पात आसार:अमरः ) विकिरता=प्रवर्षता अपि । प्रावृषेण्यन प्रावृषि=वर्षायां भवः प्रावृषेण्यः, तेन = वर्षाकालोद्भवेन । वारिदेन = मेघेन । जनयितुम् = उत्पादयितुम् । शक्या किम् = नैव शक्येत्यर्थः ।
भावार्थ-हे माली ! प्रचण्ड ग्रीष्मातपसे मुरझाये हुए इस वृक्षपर दया करके थोड़ेसे ही पानीसे इसे सींचकर तुमने जो पुष्टि प्रदान की, वह पुष्टि इस समय चारों ओर मूसलाधार बरसते हुए वर्षाकालीन मेघ से क्या कभी की जा सकती है ? अर्थात् नहीं की जा सकती।
For Private and Personal Use Only