SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६ www.kobatirth.org J 'पृथ्वीसाकार गम्भीरैरोजः सजिभिरक्षरैः । समासग्रन्थियुक्ताऽपि याति प्रत्युत दीर्घताम् ॥ ( क्षेमेन्द्र ) यह पद्य भी रसगङ्गाधरमें अप्रस्तुतप्रशंसा प्रकरण में दिया गया है || २ || दूसरोंके उत्कर्षमें असूया उचित नहीं तृष्णालोलविलोचने कलयति प्राची चकोरीगणे मौनं मुञ्चति किं च कैरवकुले कामे धनुर्धन्वति । माने मानवतीजनस्य सपदि प्रस्थातुकामेऽधुना धातः किं नु विधौ विधातुमुचितो धाराधराडम्बरः ॥ ३॥ अन्वय-- धातः, तृष्णालोलविलोचने, चकोरीगणे, प्राचीं, कलयति, किं च, कैरवकुले, मौनं, मुश्चति, कामे, धनुः, धुन्वति, मानवतीजनस्य, माने, सपदि, प्रस्थातुकामे, अधुना, विधौ, धाराघराडम्बरः, विधातुम, उचितः, किं नु । टीका - हे धातः = विधे ! तृष्णया वितृष पिपासायां + न, तृष्णे स्पृहापिपासे द्वे, लानि विलोचनानि = नयनानि यस्य तस्मिन् । Acharya Shri Kailassagarsuri Gyanmandir शब्दार्थ - धातः = हे विधाता ! तृष्णालोलविलोचने = उत्कण्ठासे चञ्चल नेत्रोंवाले । चकोरीगणे = चकवी -समूह के । प्राचीं कलयति = पूर्वकी ओर देखनेपर | कैरवकुले = श्वेत कमलसमूहके । मौनं मुञ्चति = मौन छोड़ देने ( अर्थात् विकसित हो जाने ) पर | कामे == कामदेवके । धनुः धुन्वति = धनुष कँपा लेनेपर | मानवतीजनस्य मानिनीसमूहके | माने = दर्पके । प्रस्थातुकामे = छूटने के इच्छुक होनेपर | अधुना = अब | विधौ = चन्द्रमाके विषयमें । धाराधराडम्बरः = मेघोंका घटाटोप | विधातु = करना । उचितः किं नु = उचित है क्या ? पिपासया (तर्षणम्, अमर: ) लोलानि-चपएवंभूते चकोरीगणे = = भामिनी-विलासे For Private and Personal Use Only =
SR No.020113
Book TitleBhamini Vilas ka Prastavik Anyokti Vilas
Original Sutra AuthorN/A
AuthorJagannath Pandit, Janardan Shastri Pandey
PublisherVishvavidyalay Prakashan
Publication Year1968
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy