________________
Shri Mahavir Jain Aradhana Kendra
६
www.kobatirth.org
J
'पृथ्वीसाकार गम्भीरैरोजः सजिभिरक्षरैः । समासग्रन्थियुक्ताऽपि याति प्रत्युत दीर्घताम् ॥
( क्षेमेन्द्र )
यह पद्य भी रसगङ्गाधरमें अप्रस्तुतप्रशंसा प्रकरण में दिया गया है || २ || दूसरोंके उत्कर्षमें असूया उचित नहीं
तृष्णालोलविलोचने कलयति प्राची चकोरीगणे मौनं मुञ्चति किं च कैरवकुले कामे धनुर्धन्वति । माने मानवतीजनस्य सपदि प्रस्थातुकामेऽधुना
धातः किं नु विधौ विधातुमुचितो धाराधराडम्बरः ॥ ३॥
अन्वय-- धातः, तृष्णालोलविलोचने, चकोरीगणे, प्राचीं, कलयति, किं च, कैरवकुले, मौनं, मुश्चति, कामे, धनुः, धुन्वति, मानवतीजनस्य, माने, सपदि, प्रस्थातुकामे, अधुना, विधौ, धाराघराडम्बरः, विधातुम, उचितः, किं नु ।
टीका - हे धातः = विधे ! तृष्णया वितृष पिपासायां + न, तृष्णे स्पृहापिपासे द्वे, लानि विलोचनानि = नयनानि यस्य तस्मिन् ।
Acharya Shri Kailassagarsuri Gyanmandir
शब्दार्थ - धातः = हे विधाता ! तृष्णालोलविलोचने = उत्कण्ठासे चञ्चल नेत्रोंवाले । चकोरीगणे = चकवी -समूह के । प्राचीं कलयति = पूर्वकी ओर देखनेपर | कैरवकुले = श्वेत कमलसमूहके । मौनं मुञ्चति = मौन छोड़ देने ( अर्थात् विकसित हो जाने ) पर | कामे == कामदेवके । धनुः धुन्वति = धनुष कँपा लेनेपर | मानवतीजनस्य मानिनीसमूहके | माने = दर्पके । प्रस्थातुकामे = छूटने के इच्छुक होनेपर | अधुना = अब | विधौ = चन्द्रमाके विषयमें । धाराधराडम्बरः = मेघोंका घटाटोप | विधातु = करना । उचितः किं नु = उचित है क्या ?
पिपासया (तर्षणम्,
अमर: ) लोलानि-चपएवंभूते चकोरीगणे =
=
भामिनी-विलासे
For Private and Personal Use Only
=