________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ श्रीमन्महामङ्गलमूर्तये नमः ॥ पण्डितराजश्रीजगन्नाथप्रणीते
भामिनी - विलासे
Acharya Shri Kailassagarsuri Gyanmandir
प्रास्ताविकः अन्योक्ति विलासः
हीनों पर शौर्य-प्रदर्शन उचित नहीं - दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिनः करिण्यः कारुण्यास्पदमसमशीलाः खलु मृगाः । इदानीं लोकेऽस्मिन्ननुपमशिखानां पुनरयं
नखानां पाण्डित्यं प्रकटयतु कस्मिन् मृगपतिः ॥ १ ॥
अन्वय-ममलिनगण्डाः, करटिनः, दिगन्ते, श्रूयन्ते, करिण्यः, कारुण्यास्पदम्, मृगाः, असमशीलाः, खल, इदानीं, पुनः, अयं, मृगपतिः, अनुपमशिखानां, नखानां, पाण्डित्यम्, अस्मिन् लोके, कस्मिन् प्रकटयतु |
3
शब्दार्थ - मदमलिनगण्डाः = मदवारिसे मैले कपोलोंवाले । करटिनः = हाथी । दिगन्ते = दिशाओंके अन्तमें । श्रूयन्ते सुने जाते हैं । करिण्यः = हथिनियाँ | कारुण्यास्पदम् = दयाकी पात्र हैं । मृगाः = हरिण । असमशीलाः = बराबरीका स्वभाव जिनका नहीं है, ऐसे | खलु = निश्चय ही । इदानीं पुनः = अब फिर । अयं मृगपतिः = यह मृगराज ( सिंह ) | अनुपमशिखानां = तीक्ष्ण अग्र भागवाले । नखानां = नखोंका | पाण्डित्यं कौशल । अस्मिन् लोके = इस संसारमें । कस्मिन् = किसपर । प्रकटयतु प्रकट करे ।
1
For Private and Personal Use Only
=
=