SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ श्रीमन्महामङ्गलमूर्तये नमः ॥ पण्डितराजश्रीजगन्नाथप्रणीते भामिनी - विलासे Acharya Shri Kailassagarsuri Gyanmandir प्रास्ताविकः अन्योक्ति विलासः हीनों पर शौर्य-प्रदर्शन उचित नहीं - दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिनः करिण्यः कारुण्यास्पदमसमशीलाः खलु मृगाः । इदानीं लोकेऽस्मिन्ननुपमशिखानां पुनरयं नखानां पाण्डित्यं प्रकटयतु कस्मिन् मृगपतिः ॥ १ ॥ अन्वय-ममलिनगण्डाः, करटिनः, दिगन्ते, श्रूयन्ते, करिण्यः, कारुण्यास्पदम्, मृगाः, असमशीलाः, खल, इदानीं, पुनः, अयं, मृगपतिः, अनुपमशिखानां, नखानां, पाण्डित्यम्, अस्मिन् लोके, कस्मिन् प्रकटयतु | 3 शब्दार्थ - मदमलिनगण्डाः = मदवारिसे मैले कपोलोंवाले । करटिनः = हाथी । दिगन्ते = दिशाओंके अन्तमें । श्रूयन्ते सुने जाते हैं । करिण्यः = हथिनियाँ | कारुण्यास्पदम् = दयाकी पात्र हैं । मृगाः = हरिण । असमशीलाः = बराबरीका स्वभाव जिनका नहीं है, ऐसे | खलु = निश्चय ही । इदानीं पुनः = अब फिर । अयं मृगपतिः = यह मृगराज ( सिंह ) | अनुपमशिखानां = तीक्ष्ण अग्र भागवाले । नखानां = नखोंका | पाण्डित्यं कौशल । अस्मिन् लोके = इस संसारमें । कस्मिन् = किसपर । प्रकटयतु प्रकट करे । 1 For Private and Personal Use Only = =
SR No.020113
Book TitleBhamini Vilas ka Prastavik Anyokti Vilas
Original Sutra AuthorN/A
AuthorJagannath Pandit, Janardan Shastri Pandey
PublisherVishvavidyalay Prakashan
Publication Year1968
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy