________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२५
अन्योक्तिविलासः
पुष्पिताग्रा छन्द है। लक्षण-"अयुजि नयुग रेफतो यकारो युजि च न जौ जरगाश्च पुष्पिताया।" (वृत्त० ) ॥ ७२ ॥ सजनोंकी प्रवृत्ति ही अकारण हितैषिणी होती है
सत्पुरुषः खलुहिताचरणैरमन्द
मानन्दयत्यखिललोकमनुक्त एव । आराधितः कथय केन करैरुदारै
रिन्दुर्विकासयति कैरविणीकुलानि ॥७३॥ अन्वय-सत्पूरुषः, अनुक्तः, एव, हिताचरणैः, अखिललोकम्, अमन्दम् , आनन्दयति, इन्दुः, केन, आराधितः, उदारैः, करैः, कैरविणीकुलानि, विकासयति खलु, कथय ।।
शब्दार्थ-सत्पूरुषः = सज्जन व्यक्ति । अनुक्त एव = बिना कहे ही। हिताचरणैः = भलाई करके । अखिललोकम् = सारे संसारको । अमन्दम् = अत्यन्त । आनन्दयति = आनन्दित कर देता है। इन्दुः = चन्द्रमा । केन आराधितः = किससे प्रार्थना किया गया। उदारैः = ( अपनी ) फैली हुई। करैः = किरणोंसे । कैरविणीकुलानि = कुमुदिनीसमूहको । विकासयति खलु = विकसित करता है । कथय = कहो । ____टीका-संश्चाशौ पुरुषश्च सत्पूरुषः = साधुजन इत्यर्थः (पूर्यते इति, /पूरी आप्यायने + कुपन् बाहुलकात् स्युः; पुमांस-पञ्चजनाः पुरुषाः पूरुषाः नराः-अमरः )। न उक्तः अनुक्तः = केनाप्यप्रार्थितः, एव, हिताचरणैः हितानि च तानि आचरणानि च तैः = कल्याणव्यापारैः । अखिलं च तल्लोकं च अखिललोकं = सम्पूर्ण जगत् । अमन्दं = प्रचुरं यथास्यात्तथा। आनन्दयति = तुष्टीकरोति । खलु निश्चयेन । तदेव दृष्टान्तेन द्रढयति-इन्दुः= चन्द्रः। केन जनेन । आराधितः = प्रार्थितः ।
For Private and Personal Use Only