________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०९
अन्योक्तिविलासः तुलना०-सकृज्जल्पन्ति राजानः सकृज्जल्पन्ति पण्डिताः ।
सकृत्कन्याः प्रदीयन्ते त्रीण्येतानि सकृत् सकृत् ॥ ( नीतिसार ) यह पूर्णोपमा अलंकार और अनुष्टुप्छन्द है ॥६३॥ यदि विवेक नहीं है, तो सारे गुण व्यर्थ है
औदार्य भुवनत्रयेऽपि विदितं सम्भूतिरम्भोनिधेः वासो नन्दनकानने परिमलो गीर्वाणचेतोहरः । एवं दागुरोगुणाः सुरतरो सर्वेऽपि लोकोत्तराः स्यादर्थिप्रवरार्थितार्पणविधावेको विवेको यदि ॥६४॥
अन्वय-सुरतरो ! औदार्य, भुवनत्रये, अपि, विदितं, सम्भूतिः, अम्भोनिधेः, वासः, नन्दनकानने, परिमलः, गीर्वाणचेतोहरः, एवं, दातृगुरोः सर्वे, अपि, गुणाः, लोकोत्तराः, यदि, अर्थिप्रवरार्थितार्पणविधौ, एकः, विवेकः, स्यात् । __ शब्दार्थ-सुरतरो = हे कल्पवृक्ष ! औदार्य = ( तुम्हारी ) उदारता। भुवनत्रयेऽपि = तीनों ही लोकोंमें । विदितं = प्रसिद्ध है। सम्भूतिः= उत्पत्ति । अम्भोधेः = समुद्रसे हुई है। वासः=स्थितिं । नन्दनकानने - इन्द्रके बगीचेमें है। परिमलः = सुगन्ध । गीर्वाणचेतोहरः = देवताओंके भी मनको हरनेवाली है। एवं = इसप्रकार । दातृगुरोः = दाताओंमें श्रेष्ठ ( तुम्हारे ) । सर्वेऽपि गुणाः = सभी गुण । लोकोत्तराः = अलोकिक (विलक्षण ) हैं। यदि । अर्थिप्रवर = उत्तम याचकको, अथितार्पणविधौ = याचित वस्तु देते समय । एकः विवेकः स्यात् = सामान्य विवेक भी तुममें होता है। _____टीका-हे सुरतरो = कल्पवृक्ष ! तव । औदार्यम् = उदारभावः । भुवनत्रये = लोकत्रितये अपि । विदितं = प्रसिद्धं । सम्भूतिः-उत्पत्तिः । अम्भोनिधेः = सागरात् । वासः = स्थितिः नन्दनं चासौ काननं च
For Private and Personal Use Only