________________
Shri Mahavir Jain Aradhana Kendra
व्याक्या
प्रज्ञप्तिः
११६४॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
केटला अद्धासमपोवडे स्पर्श करायेल होय, [अ०] कदाच स्पर्श करायेल होय, अने कदाच स्पर्श न करायेल होय, यावत् - अनन्त समयोबडे स्पर्श करायेल होय. [प्र] हे भगवन् ! पुद्गलास्तिकायना असंख्याता प्रदेशो केटला धर्मास्तिकायना प्रदेशोवडे स्पर्श कराय [उ०] जघन्यपदे तेज असंख्याताने बमणा करीए अने वे रूप अधिक करीए तेटला प्रदेशोवडे स्पर्श कराय, अने उत्कृष्टपदे तेज असंख्याताने पांच गुणा करीए, अने वे रूप अधिक करीए एटला प्रदेशोवडे स्पर्श कराय. बाकी बघु जेम संख्यातासंबन्धे क तेम अहिं जाणवु यावत्--' अवश्य अनन्त समयोवडे स्पर्श कराय ' त्यां मुधी जाणवु [प्र० ] हे भगवन् ! पुद्गलास्तिकायना अनन्त प्रदेशो केटला धर्मास्तिकायना प्रदेशोवडे स्पर्श कराय ? [3] ए प्रमाणे जेम असंख्याता प्रदेशो संबन्धे कां तेम अनन्ता प्रदेश संबन्धे पण समग्र जाणवु
एगे भंते ! अद्धासमए के वतिएहिं धम्मस्थिकाय पएसेहिं पुढे ?, सत्तर्हि, केवतिएहिं अहम्मत्थि ?, एवं चेव, एवं आगासत्थिकाएहिवि, केवतिएहिं जीव० १, अनंतेहि, एवं जात्र अद्धासमपहिं || धम्मत्थिकाए णं भंते ! केवतिएहि धम्मस्थिका यप्पएसेहि पुढे ?, नत्थि एक्केणवि, केवतिएहि अधम्मस्थिकायप्पएसेहिं ?, असंखेजेहिं, केवतिएहिं आगासत्थि० प०१, असंखेजेहिं, केवतिएहिं जीवत्धिकायपए० ?, अणतेहि, केवतिएहिं पोग्गलत्थकायहि १, अणतेहिं, केवतिएहिं अद्धाममएहिं ? सिय पुट्ठे सिय नो पुट्ठे, जड़ पुट्टे नियमा अणतेहिं । अहम्म स्थिकाए णं भंते! केव० धम्मत्थिकायाः ? असंखेजेहिं केवतिएहि, अहम्मत्थि० ?, णत्थि एक्केणवि, सेसं जहा धम्मत्थिकायस्म, एवं एएणं गमएणं सव्वेवि सहाणए नत्थि एक्केणवि उट्ठा, परट्ठाणए आदिल्लएहिं तिहिं असंखे
For Private And Personal
१३ शके उद्देशः ४ ॥११६४॥