________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
व्यास्याप्रजाति
॥१४२९॥
RECR
UIRUCRI
शतक १७. (उद्देशक ३)
१७श्तके
नरेशा सेलेसि पडिवएणं भंते ! अणगारे मया समियं पयति वेयति जावतंभावं परिणमति, णो तिणद्वे
१५२९॥ समढ, णण्णत्थेगेण परप्पयोगेण । कतिविहाणं भंते ! एयणा पण्णत्ता, गोयमा! पंचविहा एयणा पण्णत्ता,
जहा-दग्वेयणा खेतमा कालेयणा भायणा भवेयणा, दन्वेयणा णं भंते! कतिथिहा प०१, गोयमा! चउ विहा प०, तंजहा-नेरइयवेयणा तिरिक्ख० मणुस्स० देवदब्वेयणा, से केण एवं बुच्च-नेहयदवेयणा २१, गोयमा ! जन्नं नेरड्या नेरहमदब्वे वहिंसु वा वदति वा वहिस्संति वा ते णं तत्थ नेरतिया नेरतियदवे वट्टमाणा नेहयदम्वेयणं पसु वा एडम्संति या, से तेणटेणं जान बब्वेयणा, से केणद्वेणं भंते एवं वुच तिरिक्वजोणियदन्वेषणा एवं चेव, नवरं निरिक्वजोणियब्वे भाणियध्वं, सेसं तं चेच, एवं जाव देवकन्वेयणा । खेत्तेयणा णं
भंते ! कतिविहा पण्णता ?, गोयमा! चउबिहा प०, तं-नेरइयखेत्तेपणा जाव देवखेत्तयणा, से केणद्वेणं भंते ! हैं। एवं बुबह नेरइयखेत्तयणा ०२१, एवं चेव नवरं नेरहरखेत्तेयणा भाणियच्या, एवं जाप देवखेत्तयणा, एवं का
| लेपणावि, एवं भवेयणावि, भावेयणावि जाच देवभावेयणा (सूत्रं ५९९)॥ हा प्र०] हे भगवन् ! शैलेशी अवस्थाने प्राप्त धयेल अनगार शं सदा निरन्तर कंपे, विशेष कंपे, अने यावत-ते ते भावे परिणमे ?
[उ.] ए अर्थ समर्थ नी, मात्र एक परप्रयोग विना (अर्थान-शैलेशी अवस्थामां आत्मा अत्यन्त स्थिरताने प्राप्त थयेल होवायी।
For Private And Personal