________________
Shri Mahavir Jain
A
www.kobatirth.org
व्याख्याप्रज्ञप्तिः १३७६॥
CRICHARSH
l andra
Acharya Shr a garsuri Gyanmandir |२ बहिया जणश्यविहारं विहरति, तेणं कालेणं तेणं समपर्ण उल्लुपतीरे नाम मगरे होत्या, बलामो, तस्स णं उल्लुयतीरस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसिभाए एत्थ णं एगजंबूए नाम चेहए होत्या, पन्नओ, तए णंदा१६ यतके समणे भगवं महावीरे अन्नदा कदायि पुब्वाणुपुचि चरमाणे जाव एगजंबूए समोसढे जाच परिसा पडिगया,
| उदेश भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदा नमंसह वंदित्सा नमंसित्ता पर क्यासी-अणगारस्स गंभंते!
५॥१७॥ भाषियप्पणो छटुंछट्टेण अणिक्वित्तणं जाव आयावेमाणस्स जाब तस्स णं पुरच्छिमेणं अवटु दिवसं नो कप्पति हत्थं वा पादं वा बाहं वा अरुं वा आउद्दावेत्तए वा पसारेत्तए था, पञ्चच्छिमेणं से अव दिवसं कम्पति इत्थं वा पादं वा जाच ऊरं वा आउंटावेसए वा पसारेत्तए वा, तस्स णं अंसियाओ लंबंति तं च वेजे अदक्खु ईसिं पाडेति ईसिं २ अंसियाओ छिवेज्जा से नूणं भंते! जे छिदति तस्स किरिया कति जस्म छिज्जति नो तस्स किरिया कजाणपणत्थेगेण धम्मतराइएणं, हंता गोयमा! जे छिदति जाव धम्मतराएणं । सेवं भंते! सेवं भंतेति ॥ (सूत्रं ५७२) ॥ १६-३॥
त्यारबाद श्रमण भगवंत महावीरे अन्य कोई दिवसे राजगृह नगरना गुणसिलक चैत्यथी नीकळी बहारना बीजा देशोमां विहार कर्यो. ते काळे ते समये उल्लुकतीर नामर्नु नगर इतुं. वर्णक ते उल्लुकतीर नामना नगरनी बहार ईशान कोणमा एकएक नामर्नु चैत्य हतुं. वर्णक. स्यार पछी अनुक्रमे विचरता श्रमण भगवंत महावीर अन्य कोई दिवसे एकजनामक चैत्यमा समोसा, या वत्-सभा पाछी गइ. त्यार पछी 'भगवन् । एम कही भगवंत गौतम श्रमण भगवंत महावीरने वांदी नमी आ प्रमाणे बोल्या
For Private And Personal