________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
व्याख्या
१५ शतके उद्देश
॥१३॥
॥२३३२॥
बहिया जणवयविहारं विहरइ । तेणं कालेण २ मेंद्रियगामे नाम नगरे होस्था, पनओ, सस्स णं मेंडियगामस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए एत्य णं सालकोट्ठए नाम चेहए होत्था, वन्नओ जाव पुढविसिलापहओ, तस्स णं सालकोढगस्स णं चेहयस्स अदरसामंते एस्थ णं महेगे मालुयाकच्छए यावि होस्था किण्हे किण्होभासे जाव निरंवभूए पत्तिए पुफिर फलिए हरियगरेरिजमाणे सिरीए अतीव २ उबसोमेमाणे चिट्ठति, तस्थ णं में ढियगामे नगरे रेवती नाम गाहापणी परिवसति अड्डा जाव अपरिभूया, तए णं समणे भगवं महावीरे अझया कदायि पुव्वाणुयुधि चरमाणे जाव जेणेव में ढिपगामे नगरे जेणेव सालको चेहए जाव परिसा पडिगया। तए णं समणस्स भगवओ महावीरस्म सरीरगंसि विपुले रोगायंके पाउन्भूए उजले जाव दुरहियासे पित्तजरपरिगयसरीरे वाहवतीए यावि विहरति, अविणई लोहियवच्चाईपि पकरेइ, चाउठवन्नं च णं वागरेति-एवं खलु समणे भ. महा. गोसालस्स मंस्खलिपुत्तस्स तवेणं तेएणं अन्नाइडे समाणे अंतो उछह मासाणं पित्तजरपरिग-1 यसरीरे दाहयवंतीए छउमत्थे चेव कालं करेस्सति । तेणं कालेणं २ समणस्स भग. महा. अंतेवासी सीहे नाम अणगारे पगहभइए जाब विणीए मालुयाकच्छगस्स अदूरसामंते छटुंछट्टेणं अनिक्खित्तणं २ तवोकम्मेणं उड़पाहा जाब विहरति,
त्यारपछी श्रमण भगवान् महावीर अन्य कोई दिवसे श्रावस्ती नगरीथी अने कोष्ठक चैत्यथीनीकळी बहारना देशोमा विहरे का. ते काले ते समये मेंढिकग्राम नामे नगर हतुं. वर्णन. ते मेंटिकग्राम नामे नगरनी बहार उत्तर-पूर्व दिशाने विषे अहिं
For Private And Personal