________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शतक १७. (उद्देशक ३) ध्यास्या
१७श्तके प्रज्ञप्ति
नरेशा ॥१५२९॥ सेलेसि पडिखनए णं भंते ! अणगारे सया समियं पयति वेयति जावतं तं भावं परिणमति, णो तिणद्वे
1 ॥१४२९॥ द्रसमडे, णपणत्थेगेणं परपयोगेण । कतिविहा ण भंते ! एयणा पण्णत्ता, गोयमा! पंचविहा एयणा पण्णत्ता,
जहा-दटवेयणा खेत्तगणा कालेयणा भायणा भवेयणा, दन्वेयणा णं भंते! कतिथिहा प०१, गोयमा! चउ विहा प०, संजहा-नेरहयदब्वेयणा तिरिक्ष मणुस्स० देवदब्वेयणा, से केण एवं बुचह-नेरहयदवेयणा २१, गोयमा ! जन्नं नेरड्या नेरहमदब्वे वहिंसु वा वदति वा वहिस्संति धा ते णं तत्थ नेरतिया नेरतियदवे वट्टमाणा नेहयदन्वेयण पइंसु वा एहसंति वा, से तेणद्वेणं जाव चव्वेयणा, से केणटेणं मंते! गवं बुध तिरिक्वजोणियदन्वेषणा एवं चेव, नवरं तिरिक्वजोणियब्वे भाणियध्वं, सेसं तं चेच, एवं जाब देवववेयणा । खेत्तयणा गं
भंते ! कतिविहा पण्णता?, गोयमा! चउब्बिहा प०, तं-नेरइयखेत्तेपणा जाव देवखेत्तयणा, से केणद्वेणं भंते ! हैं। एवं वुबह नेरइयखेत्तयणा ०२१, एवं चेव नवरं नेरहरखेत्तेयणा भाणियच्या, एवं जाप देवखेत्तयणा, एवं का
लेपणावि, एवं भवेयणावि, भावेयणावि जाब देवभावेयणा (सूत्रं ५९९)॥ | प्र०] हे भगवन् ! शेलेशी अवस्खाने प्राप्त धयेल अनगार शुं सदा निरन्तर कंपे, विशेष कंपे, अने यावत-ते ते भावे परिणमे ? [उ.] एअर्थ समर्थ नी, मात्र एक परप्रयोग विना (अर्थान-शैलेशी अवस्थामां आत्मा अत्यन्त स्थिरताने प्राप्त भयेल होवायी।
RECRACKGROGRA
For Private And Personal