________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
मा१६ शक्के
व्याख्याप्रमाप्तिः ॥१३८३
उद्देशः५ ॥१३८३॥
ASSASSUNGSSHOSHG
संकोचवाने के पहोळां करवाने, ६ स्थान शय्या के निषद्या-खाध्यायभूमिने भोगववाने, ७ विकुर्ववाने अने ८ परिचारणा-विषयोपभोग करवाने समर्थ छ ? [उ०] हा यावत्-समर्थ छे. ते देवेन्द्र देवराज पूर्वोक्त संक्षिप्त आठ प्रश्नो पूछी अने उत्सुकता-उतावळ पूर्वक भगवंत महावीरने वांदी तेज दिव्य विमान उपर चढी ज्यांथी आव्यो हतो त्यां ते पाछो चाल्यो गयो. ॥ ५७४॥
भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमसति २ एवं क्यासी-अन्नदा णं भंते ! सके देविंदे है | देवराया देवाणुप्पियं वंदति नमसति सकारेति जाव पज्जुबासति, किण्हं भंते! अन्ज सके देविदे देवराया देवागुप्पियं अट्ठ उक्खित्तपसिणवागरणाई पुच्छह २ संभंतियवंदणएणं वंदति णमंमति २ जाव पडिगए ?. गोय. मादि समणे म. भगवं गोयम एवं वयासी-एवं खलु गोयमा! तेणं कालेणं २ महासुके कप्पे महासामाणे विमाणे दो देवा महड्डिया जाव महेसक्खा एगविमाणसि देवत्ताए उववन्ना, तं0-माथिमिच्छदिहिउववन्नए य अमायि| सम्मदिहिउववन्नए य, तए णं से माथिमिच्छादिहिउववन्नए देवे तं अमायिसम्मदिहिउववन्नगं देवं एवं वयासीपरिणममाणा पोग्गला नो परिणया अपरिणया, परिणमंतीति पोग्गला नो परिणया अपरिणया, तए ण से अमायिसम्मदिट्ठीउववन्नए देवे तं मायिमिच्छदिट्ठीउववन्नगं देवं एवं वयासी-परिणममाणा पोग्गला परिणया नो अपरिणया, परिणमंतीति पोग्गला परिणया नो अपरिणया,तं मायिमिच्छदिट्ठीउववन्नगं एवं पडिहणइ २ ओहिं पउंजइ ओहिं २ ममं ओहिणा आभोएइ ममं २ अयमेयारूवे जाव समुप्पज्जित्था-एवं खलु समणे भगवं महावीरे जंबुद्दीवे २ जेणेव भारहे वासे जेणेव उल्लुयतीरे नगरे एगजंबूण चेहए अहापडिरूवं जाव विहरति, त सेयं
ASSEHORE
For Private And Personal