________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पास्या
१५
BREAGRAM
अप्पेगतिए पमारेहिइ अप्पेगतियाणं उहवेहिति अप्पेगतियाणं वत्थं पडिग्गहं कंबलं पायपुंछणं आञ्छिदिहिति। |विञ्चिविहिति भिदिहिति अवहरिहिति अप्पेगतियाणं भत्तपाणं वोछिदिहिति अप्पेगतिए णिनगरे करेहिति
अप्पेगतिए निविसर करेहिति, तए ण सयदुवारे नगरे बहवे राईसरजाव बदिहिंति–एवं खलु देवाणु विम-8 लवाहणे राया समणेहिं निग्गंथेहि मिच्छ विप्पडिवन्ने अप्पेगतिए आउस्सति जाव निम्धिसए करेति, तं नो खलु देवाणुप्पिया! पयं अम्हं सेयं नो खलु एयं विमलवाहणस्स रनो सेयं नो स्वस्लु एवं रजस्स पा रहस्स वा बलस्स वा वाहणस्स वा पुरस्स वा अंतेउरस्स वा जणवयस्स चा सेयं जणं विमलवाहणे राया समणेहिं निरगं. हिं मिकछ विप्पडिबन्ने, तं सेयं खलु देवाणुप्पिया! अम्हं विमलवाहणं रायं एयम8 विनवित्तएत्तिकहु अन्नमअस्स अंतियं एयमट्ठ पडिसुणेति अ०२ जेणेव विमलवाहणे राया तेणेव उ०२ करयलपरिग्गहा विमलवाहणं रायं जएणं विजएणं वद्धाति ज. ३ एवं ब-एवं खलु देवाणु० समणेहिं निग्गंधेहिं मिच्छ विपजिवना अप्पेगतिए आउस्संति जाव अप्पेशतिए निविसए करेंति, तं नो खलु एयं देवाणुप्पियाणं सेयं नो खलु एवं अम्हं सेयं नो खलु एयं रजस्स वा जाव जणवयस्स वा सेयं जं णं देवाणुप्पिया! समणेहिं निग्गंथेहि मिच्छ विपतिवसा, तं विरमंतु णं देवाणुप्पिया! एअस्स अट्ठस्स अकरणयाए,
त्यारवाद ते देवसेन राजाने अन्य कोई दिवसे वेत, निर्मल शंखना तळीयासमान अने चार दन्तवालु हस्तिरन उत्पन्न यथे, & त्यारे ते देवसेन राजा वेत, निर्मल शंखना तळसमान अने चार दन्तवाला हस्तिरन उपर चढीने शतद्वार नगरना मध्यभागमा बईने ।
For Private And Personal