________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
व्याख्या प्रज्ञप्तिः ॥१३३४॥
करANA
हमेण एयारवेणं महया मणोमाणसिएणं दुक्खेणं अभिभूए समाणे आयावणभूमीओ पचोरुभइ आया०२
१५ शतके जेणेव मालुयाकच्छए तेणेव उवा० २ मालुयाकच्छगं अंतो २ अणुपविसइ मालुया०२ महया ३ सद्देणं कुहुकु.
उद्देश १ हुस्स परुन्ने । अजोत्ति समणे भगवं महावीरे समणे निग्गंथे आमंतेति आ० २ एवं वयासी-एवं खलु अजो! G॥१३३४॥ मम अंतेवासी मीहे नाम अणगारे पगइभद्दए तं चेव सव्वं भाणियव्वं जाव परुने, तं गच्छह णं अजो। तुज्झे सीहं अणगारं सद्दावेह, ताण ते समणा निग्गंधा समणेणं भगवया महावीरेणं एवं वुत्ता समाणा समणं भगवं महावीरं वं. न. २ समणस्स भगः म० अंतियाओ सालकोट्टयाओ चेहयाओ पडिनिक्रवमंति सा०२ जेणेव मालुयाकच्छए जेणेव सीहे अणगारे तेणेव उवागच्छन्ति २ सीहं अणगारं एवं वयासी-सीहा! तव धम्मापरिया माति,
ते वखते ते सिंह अनगारने ध्यानान्तरिकाने विषे वर्तता आवा प्रकारनो आ संकल्प यावत्-उत्पन थयो "ए प्रमाणे खरेखर मारा धर्माचार्य अने धर्मोपदेशक श्रमण भगवंत महावीरना शरीरने विषे अत्यन्त दाह करनार, महान् पीडाकारी रोग पेदा थयो छे | इत्यादि यावत्-ते छमावस्थामां काळधर्म पामो, अन्यतीर्थिको कहेशे के ते छमस्थवस्थामा काळधर्म पाम्या"-आवा प्रकारना आ | मोटा मानसिक दुःखवडे पीडित थयेल ते (सिंह अनगार) आतापना भूमिथी नीचे उतरी ज्या मालुकावन के त्यां आवीने मालुकावननी अंदर प्रवेश करीने तेणे मोटा शब्दथी कुहुकुहु (ठुठवो मूकी) ए रीते अत्यन्त रुदन कयु. श्रमण भगवान महावीरे 'हे आर्यो। ए प्रमाणे श्रमण निर्ग्रन्थोने बोलावी ए प्रमाणे कह्यु-“हे आर्यों! ए प्रमाणे खरेखर मारा अन्तेवासी सिंहनामे अनगार 51
AA
For Private And Personal