________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
व्याख्या
१५ शतके
॥२३३२॥
SEARCH
बहिया जणवयविहारं विहरह। तेणं कालेणं २ मेंद्रियगामे नाम नगरे होस्था, पनओ, सस्स णं मेंडियगामस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए एस्थ णं सालकोट्ठए नाम चेहए होत्था, वसओ जाव पुढविसिलापहओ, तस्स णं सालकोढगस्स णं चेहयस्स अदरसामंते एस्थ णं महेगे मालुयाकछए यावि होस्था किण्हे किण्होभासे जाव निरंवभूए पत्तिए पुफिर फलिए हरियगरेरिजमाणे सिरीए अतीव २ उबसोमेमाणे चिट्ठति, तस्थ णं में ढियगामे नगरे रेवती नाम गाहावाणी परिवसति अड्डा जाव अपरिभूया, तए णं समणे भगवं महावीरे अक्षया कदापि पुरुवाणुपुखि चरमाणे जाव जेणेन में ढिपगामे नगरे जेणेव सालको चेहए जाव परिसा पडिगया। तए णं समणस्स भगवओ महावीरस्म सरीरगंसि विपुले रोगायंके पाउम्भूए उज्जले आव दुरहियासे पित्तजरपरिगयसरीरे वाहवतीए यावि विहरति, अविणई लोहियवच्चाइंपि पकरेइ, चाउठवन्नं च णं वागरेति-एवं खलु समणे भ. महा• गोसालस्स मंस्खलिपुत्तस्स तवेणं तेएणं अन्नाइडे समाणे अंतो उपहं मासाणं पित्तजरपरिगयसरीरे वाहयवंतीए छउमत्थे चेव कालं करेस्सति । तेणं कालेणं २ समणस्स भग. महा. अंतेवासी सीहे नाम अणगारे पगहभइए जाब विणीए मालुयाकच्छगस्म अदूरसामंते छटुंछट्टेणं अनिक्खित्तणं २ तवोकम्मेणं उड़पाहा जाब विहरति,
त्यारपछी श्रमण भगवान् महावीर अन्य कोई दिवसे श्रावस्ती नगरीथी अने कोष्ठक चैत्यथीनीकळी बहारना देशोमा विहरे का. ते काले ते समये मेंढिकग्राम नामे नगर हतुं. वर्णन. ते मेंटिकग्राम नामे नगरनी बहार उत्तर-पूर्व दिशाने विषे अहिं
RADHE
For Private And Personal