________________
Shri Mahavir Jain Aradhana Kendra
व्याकयाप्राप्तिः ४२३१४।।
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
जेनुं एवो तुं दाहनी पीडाथी उग्रस्थ अवस्थामां काळ करीश.' त्यारे भ्रमण भगवंत महावीरे मंखलिपुत्र गोशालकने ए प्रमाणे क के 'हे गोशालक ! हुं तारी तपोजन्य तेजोलेश्याथी पराभव पानी छ मासने अन्ते यावत्- काळ करीश नहि, पण बीजा सोळ वरस सुधी जिन तीर्थंकरपणे गन्धहस्तीनी पेठे विश्वरीश, परन्तु हे गोशालक ! तुं पोतेज तारा तेजथी पराभव पामी सात रात्रिने अन्ते पिसज्वरथी पीडित शरीरवाळो थई छमस्थावस्थामां काळ करीश. '
तए णं सावस्थीए नगरीए सिंघाडग जाब पहेसु बहुजणो अन्नमनस्स एवमाइक्खड़ जाव एवं परुवेइ, एवं खलु देवाणुपिया ! सावत्थीए नगरीए बहिया कोट्ठए चेहए दुवे जिणा संलवंति, एगे वयति - तुमं पुत्रिकालं करेस्ससि, एगे वदति-तुमं पुचि कालं करेस्समि, तन्ध ण के पुण सम्माबादी ? के पुण मिच्छावादी ?, तस्थ णं जे से अहप्पहाणे जणे से वदति-समणे भगवं महावीरे सम्मावादी, गोसाले मंखलिपुत्ते मिच्छावादी, अजोति समणे भगवं महावीरे ममणे निग्गंधे आमंतेत्ता एवं वयासी-अज्जो ! से जहानामए तणरासी वा कट्टरासीद वा पत्तरासीह वा तगारासीह वा तुसरासीइ वा बुमरासीइ वा गोमयरासीइ वा अवकररासीइ वा अगणिशामिए अगणिसिए अगणिपरिणामिए हवतेये गयतेये नतेये भट्टतेये लुत्तते एविणतेये जाव एवामेव गोसाले मंखलिपुते मम बहाए सरीरगंसि तेयं निसिरेत्ता हपतेये गयतेथे जाव विणद्वतेये जाए, तं देणं अज्जो ! तुज्झे गोसालं मंग्वलिपुत्तं धम्मियाए पडिचोषणाए पडिचोएह धम्मि० २ श्रम्मियाए पडिसारणाए पडिसा रेह धम्मि० २ धम्मिएणं पडोयारेणं पडोयारेह धम्मि० २ अहेहि य हेकहि य पसिणेहि प वागरणेहि य कारणेहि य
For Private And Personal
१५ शतके उद्देशः १ ॥१३१४॥