________________
Shri Mahavir Jain Aradhana Kendra
व्याक्या
प्रज्ञप्तिः १३१२॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
किमंग पुण गोसाला ! तुमं मए चैव मुंडाबिए पब्बाबिए मए चैव जाव भए चैव बहुस्सुईकए मम चैव मिच्छ विपडिने ?, तं मा एवं गोसाला ! जाब नो अन्ना, तए णं से गोसाले मंखलिपुत्ते समणेणं भगवया महाबीरेणं एवं वृत्ते समाणे आसुरुते ५ तेयसमुग्धारणं समोहन्नइ तेया० सत्तट्ठ पयाई पचोसकइ २ समणस्स भगवओ महावीरस्स बहाए सरीरगंसि तेयं निसिरति, से जहानामए वाउक्कलियाई वा वायमंडलियाइ वा सेलंसि वा कुइंसि वा भंसि वा धूभंसि वा आवरियमाणी वा निवारियमाणी वा सा णं तथेव णो कमति नो पक्षमति एवामेत्र गोसालस्सवि मंखलिपुत्तस्स तवे तेए समणस्स भगवओ महावीरस्स बहाए सरीरगंसि निसिट्ठे समाणे से णं तत्थ नो कमति नो पक्कमति अंचियंचि करेति अंचि० २ आयाहिणपयाहिणं करेति आ० २ उ बेहासं उप्पइए, से णं तओ पडिहए पडिनियन्ते समाणे तमेव गोसालस्स मंखलिपुत्तस्स सरीरगं अणुडहमाणे २ अंतो २ अणुष्पविट्ठे, तर णं से गोसाले मंखलिपुत्ते सरणं तेएणं अन्नाइट्ठे समाणे समणं भगवं महावीरं एवं बयासीतुम आउसो ! कासवा ! ममं तवेणं तेएणं अन्नाइट्ठे समाणे अंतो छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहबकंती छमत्थे चैव कालं करेस्ससि, तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासी - नो खलु अहं गोसाला ! तव तवेणं तेएणं अन्नाइट्ठे समाणे अंतो छण्हं जाव कालं करेस्सामि, अहन्नं अन्नाई सोलस वासाई जिणे सुहस्थी बिहरिस्सामि, तुमं णं गोसाला ! अप्पणा चेब सयेणं तेएणं अन्नाइट्ठे समाणे अंतो सत्तरत्तस्स पित्तज्जर परिगयसरीरे जाव छउमत्ये चेव कालं करेस्ससि,
For Private And Personal
१५ फे
उद्देचा १ ॥१३१२॥