________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उदेकार १२९॥
नगेरे) वाहनोने पाणी पायु, पाणी पाईने पात्रो भाँ, पात्रो भरीने बीजी वार तेओने परस्पर आ प्रमाणे क{---- प्राप्तिः
एवं खलु देवाणुप्पिया! अम्हं इमस्स धम्मीयस्स पढमाए वप्पीए भिषणाए ओराले उदगरयणे अस्सादिए १९९०॥ दात सेयं खलु देवाणुप्पिया! अम्हं इमस्स वम्मीयस्स दोबंपि वपि भिवित्तए, अधि याई एत्य ओरालं
सुवन्नरयणं आसादेस्सामो, तए ण ते वणिया अन्नमन्नस्स अंतियं एयमढे पडिसुणेति अं० २ तस्स वम्मीयस्स |दोचंपि बपि भिदंत ते णं तत्थ अच्छं जचं तवणि महत्थं महग्धं महरिहं ओरालं सुवन्नरयणं अस्सादेति, सए ण ते वणिया हहतुह, भायणाई भरेंति २ पक्षहणाई भरेंति २ तच्चपि अन्नमन्नं एवं 10-एवं खलु दे! अम्हे इमस्स वम्मीयस्स पदमाए वप्पीए भिन्नाए ओराले उदगरयणे आसादिए दोचाए वप्पाए भिन्नाए ओराले सुवन्नरयणे अस्सादिए तं सेयं खलु देवाणुप्पिया! अम्हं इमस्स वम्मीयस्स तचंपि वपि भिदित्तए, अवि याई एत्य ओरालं मणिरयणं अस्सादेस्सामो, तए णं ते वणिया अन्नमन्नस्स अंतियं एयमट्ठ पडिसुणेति अं०२ तस्स पम्मीयस्स तच्चपि वरिप मिदंति, ते णं तत्थ विमलं निम्मलं नित्तलं निक्कलं महत्थं महग्धं महरिहं ओरालं मणिरयणं अस्सादेति, तर णं ते वणिया हट्ट. भायणाई भरेंति भा०२ पबहणाई भरेंति २ चउत्थंपि अन्नमन्नं एवं वयासी--एवं स्खलु देवा! अम्हे इमस्स वम्मीयस्स पढमाए बप्पाए भिन्नाए ओराले उदगरयणे अस्सादिए दोचाए वप्पाए भित्राए ओराले सुवष्णरयणे अस्सादिए तचाए वप्पाए भिन्नाए ओराले मणिरयणे अस्सादिए तं सेयं खलु देवाणुप्पिया! अम्हं इमस्स बम्मीयस्स चउत्थंपि वपि भिदित्तए, अवि याई उत्तम
%ARTEREGARBACK
For Private And Personal