________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandit
उदेश १२७२॥
त्यां आधी कोलाक सनिवेशने उच्च, नीच अने मध्यम कुळमां यायत्-भिक्षाचर्याए जतां मे बहुल ब्राह्मणना घेर प्रवेश कर्यो. त्यार व्याख्या
| पछी ते बहुल ब्रामणे मने आवतां जोयो-इत्यादि पूर्व प्रमाणे कहे, यावत्-'मने मधु अने घृत संयुक्त परमानवडे प्रतिलाभीश' | प्राप्ति २२७शाला एम पारी ते संतुष्ट थयो बाकी बधु विजयगृहपतिनी पेठे (मू० ३) जाणवू, यावद-'बहुल ब्राह्मण धन्य छे.
तए णं से गोसाले मंस्खलिपुत्ते ममं तंतुवायसालाए अपासमाणे रायगिहे नगरे सभितरवाहिरियाए ममं सवओ समंता मग्गणगवेसणं करेति ममं कत्थवि सुतिं वा खुति वा पवत्ति वा अलभमाणे जेणेव तंतुवायसाला तेणेव उवा० २ साडियाओ य पाडियाओ य कुंडियाओ य पाहणाओ य चित्तफलगं च माहणे आयामेति आयामेत्ता सउत्तरोठं मुंडं कारेति स. २ तंतुवायसालाओ पडिनिक्खमति तं० २ णालंदं बाहिरियं मज्झमज्झेणं निग्गच्छद निग्ग० २ जेणेव कोल्लागसन्निवेसे तेणेव उवागच्छद, तए णं तस्स कोल्लागस्स संनिवेसस्स बहिया बहिया बहुजणोअन्नमन्नस्स एवमाइक्वति जाव परूवेति--धन्ने णं देवाणुप्पिया! बहुले माहणे तं चेव जाव जीवियफले बहुलस्स माहणस्म ब.२, तए णं तस्स गोसालस्स मंखलिपुत्तस्स बहुजणस्स अंतियं एयमढे सोचा निसम्म अयमेयारूवे अम्भत्थिए जाय समुप्पजित्था-जारिसिया णं मम धम्मायरियस्म धम्मो. बदेसगस्स समणस्स भगवओ महावीरस्स इडी जुत्ती जसे बले वीरिए पुरिसकारपरक्कमे लद्धे पत्ते अभिसमन्नागए नो खलु अत्थि तारिसिया णं अन्नस्स कस्सह तहारुवस्स समणस्स वा माहणस्स वा इड्डी जुत्ती जाव प. रिकमे लद्धे पत्ते अभिसमन्नागए तं निस्संदिद्धं च णं एस्थ ममं धम्मायरिए धम्मोवदेसए समणे भगवं महावीरे
For Private And Personal