________________
Shri Mahavir Jain Aradhana Kendra
व्याख्याप्रशतिः ॥१२६१ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नगरीमा अजिन छतां 'हूँ' जिन छु' एम प्रलाप करतो, अर्हत् नहि छतां 'हु' अर्हत् छु' एम मिथ्या बकवाद करतो, केवली नहि छतां 'हुं केवली छु' एम निरर्थक बोलतो, सर्वज्ञ नहि छतां 'हुं सर्वज्ञ छु' एम मिथ्या कथन करतो अने अजिन छतां जिन शब्दनो प्रकाश करतो विचरे थे. ॥ ५३९ ॥
तएण सावस्थी नगरीए सिंघाडगजाब पहेसु बहुजनो अन्नमन्नस्स एवमाइक्खह जाव एवं परूवेति एवं | म्बलु देवाणुपिया ! गोसाले मंखलिपुत्ते अजिणे जिण पलाबी जाव पगासेमाणे विहरति, से कहमेयं मने एवं १, तेण कालेणं २ सामी समोसढे जाव परिसा पडिगया, तेणं कालेणं २ समणस्स भगवओ महावीरस्स जेट्टे अंतवासी इंदभूतीणामं अणगारे गोयमगोतेणं जाब छछट्ठेणं एवं जहा वितियसए नियंडुद्देसर जाव अडमाणे बहुजणमद्द निसामेति, बहुजणो अन्नमन्नस्स एयमाइक्खड़ ४ एवं स्वलु देवाणुप्पिया ! गोसाले मंखलिपुत्त अजिणे जिणपलावी जाव पगासेमाणे विहरति, से कहमेयं मन्ने एवं ?, तर णं भगवं गोयमे बहुजणस्स अंतियं एयमहं सोचा निसम्म जान जाग्रसड्डे जाव भत्तपाणं पडिदंसेति जाब पज्जुवासमाणे एवं व० एवं खलु अहं भंते । तं चैव जाव जिणसद्दं पगासेमाणे विहरति से कहमेयं भंते! एवं तं इच्छामि णं भंते । गोसालस्स मंखलिपुत्तस्स उद्वाणपरियाणियं परिकहियं, गोयमादी समणे भगवं महाबीरे भगवं गोषमं एवं बयासी जपणं गोधमा से बहुजणे अमनस्स एवमाइकखइ ४ एवं खलु गोसाले मंखलिपुत्ते अजिणे जिणप्पलावी जाव पगासेमाणे विहरइ तरणं मिच्छा, अहं पुण गोगमा । एवमाइक्वामि जाव परूबेमि एवं खलु एयस्स गोसालस्स मंखलिपुत्तस्स मंखलि
For Private And Personal
१५ शतके
उद्देशः १ ।।१२६१#