________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
शतक १५. (उद्देशक १.)
| उवार ॥१२५९॥
समाजमा
नमो सुयदेवयाए भगवईए। तेणं कालेण २ सावस्थी नाम नगरी होत्या, वन्नओ, तीसे णं मावस्थीए नगरीए पहिया उत्तरपुरच्छिमे दिसीभाए तस्य ण कोट्ठए नाम चेहए होत्था, वन्नओ, तत्थ णं सावस्थीए नगरीए हाला. हला नाम कुंभकारी आजीविओबासिया परिवसति अड्डा जाव अपरिभूया आजीवियसमयंसि लट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अद्विमिंजपेम्माणुरागरत्ता अयमाउसो! आजीवियसमये अहे अयं परमटे सेसे अणदृत्ति आजीवियसमएणं अप्पाणं भावेमाणी विहरह । तेणं कालेणं २ गोसाले मखलिपुत्ते चउव्वीसवासपरियाए हाहाहलाए कुंभकारीए कुंभकारावणंसि आजीवियसंघपरिवुडे आजीवियसमएणं अप्पाणं भावेमाणे विहरह, तए णं तस्स गोसा० मखलिपु. अन्नदा कदायि इमे छ दिसाचरा अंतियं पाउन्भविस्था, तंजहा--साणे कलंदे कणियारे अच्छिद्दे अग्गिवेसायणे अज्जुन्ने गोमायुपुत्ते, तए ण ते छ दिसाचरा अढविहं पुत्वगयं मग्गदसमें स तेहिं २ मतिसहिं निज्जुहंति स०२ गोसालं मबलिपुत्ते उबहाइंसु, लए णं से गोसाले मंखलिपुत्ते तेणं अटुंगस्म महानिमित्तस्स केणइ उल्लोयमेतणं सब्वेसि पाणाण भूयाणं जीवाणं सत्ताणं इमाई छ अणहक्कमणिजाई बागरणाई वागरेति, तं० लाभ अलाभं सुहं दुक्खं, जीवियं मरणं तहा । तए ण से गोमाले मंस्खलिपुत्ते तेण अ. टुंगरस महानिमित्तस्स केणइ उल्लोयमेत्तेणं सावस्थीए नगरीए अजिणे जिणप्पलावी अणरहा भरहप्पलावी अ
AA
For Private And Personal