________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
B
प्राप्तिः ॥११८४॥
www.kobatirth.org माणुस्मएसु य कामभोगेसु मुच्छिए गिद्धे गढिए अझोववन्ने अणादीयं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं अणुपरियहिस्सइ, तं नो खलु मे सेयं अभीयीकुमारं रज्जे ठावेत्ता समणस्म भगवओ महावीरस्स जाव पब्वइ
*१श त्तए, सेयं खलु मेणियगं भाइणेज्न केसि कुमारं रज्जे ठावेत्ता समणस्म भगवओ जाव पचहत्तए, एवं संपेहेइ
त॥११८४॥ एवं संपे० २ जेणेव वीतीभये नगरे तेणेव उवागच्छह २ वीतीभयं नगरं मझमज्झेणं जेणेव सए गेहे जेणेव बाहिरिया उबट्टाणसाला तेणेव उवाग.२ आभिसेक हत्थि ठवेति आभि०२ आभिसेकाओ हत्थीओ पचोरुभह | आ० २ जेणेव सीहासणे तेणेव उवागच्छति २ सीहासणवरंसि पुरत्थाभिमुहे निसीयति नि.२ कोडुंबियपुरिसे सहावेति को.२ एवं वयासी-खिप्पामेव भो देवाणुप्पिया! बीतीभयं नगरं सभितरबाहिरियं जाव पचप्पिणंति, तए णं से उदायणे राया दोचंपि कोडंबियपुरिसे सहावेति स. २ एवं वयासी-खिप्पामेव भो देवाणुप्पि या! केमिस्स कुमारस्स महत्थं ३ एवं रापाभिसेओ जहा सिवभद्दस्स कुमारस्सतहेव भाणियचो जाव परमाउं पालयाहि इट्ठजणसंपरिखुडे सिंधुसोवीरपामोक्खाणं सोलसण्हं जणवयाणं बीतीभयपामोक्खाणं. महसेण. राया अन्नेसिं च बहणं राईसर जाव कारेमाणे पालेमाणे विहराहित्तिकड जयजयसई पउंति । तए णं से केसी कुमारे राया जाए महया जाब विहरति ।
त्यारपछी ते उदायन राजाने आवा प्रकारनो आ संकल्प यावत् उत्पन्न थयो के 'ए प्रमाणे खरेखर अभीचिकुमार मारे एक पुत्र के अने ते मने इष्ट अने प्रिय छे, यावत् तेनुं नाम श्रवण पण दुर्लभ छे, तो पछी तेनं दर्शन दुर्लभ होय तेमां शुं कहे, ! ते 81
**BARATAICH
REAST
For Private And Personal