________________
Shri Mahavir Jain Aradhana Kendra
व्याख्या
प्रज्ञप्तिः
८८४
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
इत्यादि उपसंहार जाणवो. [प्र० ] हे भगवन् । कोइ पुरुष बीजा पुरुषने हणतो शुं पुरुषना वैरथी बन्धाय के नोपुरुषना (पुरुष शिवाय बीजा जीवोना) वैरथी बन्धाय १ [अ०] हे गौतम । ते अवश्य पुरुषना वैरथी बन्धाय, १ अथवा पुरुषना वैरथी अने नोपुरुषना वैरथी बन्धाय २ अथवा पुरुषना वैरथी अने नोपुरुपना वैरोधी बन्धाय. ए प्रमाणे अश्वसंबन्धे अने यावत् चिल्ललक संबन्धे पण जाणवुं. यावत् अथवा चिल्ललकना वैरथी अने नोचिल्ललकना वैरोधी बन्धाय. [प्र० ] हे भगवन् ! ऋषिनो वध करनार पुरुष शुं ऋषिना | वैरथी बन्धाय के नोऋषिना वैरथी बन्धाय ? [अ०] हे गौतम! ते अवश्य ऋषिना वैरथी अने नोऋपिना वैरोथी बन्धाय ॥३९१ ॥ पुढविकाइया णं भंते! पुढविकायं चेव आणमंति वा पाणमंति वा ऊसरांति वा नीसरांति वा ?, हंता गोयमा ! पुढविक्काइए पुढविकाइयं वेव आणमंति वा जाव नीससंति वा । पुढवीकाइए णं भंते ! आउक्काइयं आणमंति वा जाव नीसरांति ?, हंता गोयमा ! पुढविकाइए आउकाइयं आणमंति वा जाव नीससंति वा, एवं तेजकाइयं वाउकाइयं एवं वणस्सइकाइयं । आउकाइए णं भंते! पुढचीकाइयं आणमंति वा पाणमंति वा ?, एवं चेव, आउछाइए णं भंते! आउकाइयं चेत्र आणमंति वा?, एवं चेव, एवं तेउवाऊवणस्सइकाइयं । तेकक्काइए णं भंते ! पुढविकाश्यं आणमंति वा?, एवं जाय वणस्स इकाइए णं भंते! वणस्सइकाइयं चेव आणमंति वा तहेब | पुढविकाइए णं मंते ! पुढविकाइयं वेव आणममाणे वा पाणममाणे वा ऊससमाणे वा नीससमाणे वा कइ किरिए ?, गोमा ! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए, पुढविकाइए णं भंते ! आउकाइयं आणममाणे वा० १ एवं चेत्र, एवं जाव वणस्सइकाइयं, एवं आउकाइएणवि सव्वेवि भाणियव्वा, एवं तेडक्काइएणवि, एवं वाउक्काइएणवि, जाव
For Private And Personal
९ शतके
उद्देशः७
||८८४||