________________
Shri Mahavir Jain Aradhana Kendra
व्याख्याप्रप्तिः
॥। १०२५ ।।
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तणं से पोक्खली समणोवासगे संखस्स समणोचासगस्स अंतियाओ पोसहसालाओ पडिनिक्खमइ २त्ता सावत्थि नगरिं मज्झमज्झेणं जेणेव ते समणोवासगा तेणेव उवागच्छइ २ ते समणोवासए एवं वयासी एवं खलु | देवाणुपिया संखे समणोवासए पोसहसालाए पोसहिए जाव विहरड़, तं छंदेणं देवाणुपिया! तुझे विडले असपाणखाइमसाइमे जाव विहरह, संखे णं समणोवासए नो हव्वमागच्छन् । तप णं ते समणोवासगा ते विउले असणपाणखाइममाइमे आसाएमाणा जाव विहरति । तए णं तस्स संखस्स समणोवासगस्म पुत्र्वरत्तावरतका लसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे जाव समुप्पजित्था - सेयं खलु मे कलं जात्र जलते समणं भगवं महावीरं वंदित्ता नर्मसित्ता जाव पज्जुवासित्ता तओ पडिनियत्तस्स पक्खियं पोसहं पारित एत्तिकट्टु एवं | संपेहेति एवं २ कलं जाव जलते पोसहसालाओ पडिनिक्खमति प० २ सुद्धप्पवेसाई मंगल्लाई बत्थाई पवर | परिहिए स्याओ गिहाओ पडिनिक्खमति सघाओ गिहाओ पडिनिक्खमित्ता यादविहारचारेणं सावत्थि नगरिं | मज्झमज्झेण जात्र पज्जुवासति, अभिगमो नत्थि ।
त्यारबाद ते पुष्कलि श्रमणोपासक शंख श्रमणोपासकनी पासेथी पोषधशालामांथी बहार नीकळी श्रावस्ती नगरीना मध्यभागमां ज्यां ते श्रमणोपासको छे त्यां आव्यो, अने त्यां आवी ते श्रमणोपासकोने आ प्रमाणे कां - 'हे देवानुप्रियो ! ए प्रमाणे खरेखर | शंख श्रमणोपासक पोषधशालामां पोषध ग्रहण करीने यावद् विहरे छे. [ तेणे कछु के- ] 'हे देवानुप्रियो ! तुमे इच्छा मुजब घणा अशन, पान, खादिम अने खादिम आहारनो आस्वाद लेता यावत् विहरो, शंख श्रमणोपासक तो शीघ्र नहि आवे.' त्यारबाद ते
For Private And Personal
१२ शतके उद्देशः १ ||१०२५॥