________________
Shri Mahavir Jain Arachana Kendra
Acharya Sur Kalashsagarsur Gyanmandir
M९सके
व्याख्याप्राप्तिः ८५१॥
उन
www.kobatirth.org नवान् पुरुषने तेनुं अनुपालन जरा पण दुष्कर नथी. माटे हे माता-पिता ! हुं तमारी अनुमतिथी श्रमण भगवंत महावीरनी पासे यावद् दीक्षा लेवाने इच्छु छु. ज्यारे जमालि क्षत्रियकुमारने तेना माता-पिता विषयने अनुकूल तथा विषयने प्रतिकूल एवी घणी उक्तिओ, प्रशप्तिओ, संज्ञप्तिओ अने विनतिओथी कहेवाने यावत् समजाववाने शक्तिमान् न थया त्यारे वगर इच्छा ए ओए जमालि क्षत्रियकुमारने दीक्षा लेवानी अनुमति आपी. ॥ ३८४ ॥
तए णं तस्स जमालिस्स खत्तियकुमारस्स पिया कोडुंबियपुरिसे सद्दावेह सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! खत्तियकुंडग्गामं नगरं सम्भितरबाहिरियं आसियसंमजिओवलित्तं जहा उववाइए जाव पचप्पिणति, तए णं से जमालिस्स खत्तियकुमारस्स पिया दोचंपि कोइंचियपुरिसेसद्दावेह सहावइत्ता एवं वयासीखिप्पामेव भो देवाणुप्पिया जमालिस्स खत्तियकुमारस्स महत्थं महग्धं महरिहं विपुलं निक्खमणाभिसेयं उबहवेह, तए णं ते कोडुंबियपुरिसा तहेव जाव पञ्चप्पिणंति, तए णं तं जमालिं खत्तियकुमारं अम्मापियरो सीहासणवरंसि पुरत्याभिमुहं निसीयाति निसीयावेत्ता अट्टसएणं सोवनियाणं कलसाणं एवं जहा रायप्पसेणइज्जे जाव अदृसएणं भोमेजाणं कलसाणं सब्बिड्डीए जाव रवेणं महया महया निक्खमणाभिसेगेणं अभिसिंचन्ति निक्खमणाभिसेगेणं ॥
त्यार पछी ते जमालि क्षत्रियकुमारना पिताए कौटुंबिक पुरुषोने बोलाव्या. अने बोलावीने एम कडु के-'हे देवानुप्रियो ! शीघ्र आ क्षत्रियकुंडग्राम नगरनी बहार अने अंदर पाणीथी छंटकाव करावो, वाळीने साफ करावो, अने लीपावो'--इत्यादि जेम औप
For Private And Personal