________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
शतके
व्याख्या प्राप्तिः ॥९९०॥
उदेश:११ १९॥
CANCIAA%
तत्थ गं देवाणुप्पिया ! तित्वगरमायरो वा चक्कवहिमायरो वा तित्वगरंसि वा चक्कबहिसि वा गम्भ बक्कममापंसि एएमिं तीसाए महासुविणाणं इमे चोइस महासुविणे पासिताणं पडिवुज्झति, तंजहा-गयवसहसीहअभि संयदामससिदिणयरं झयं कुंभ। पउभसरसागरविमाणभवणरयणुचयसिहि च १४ ॥१॥ वासुदेवमायरो वा चासुदेवंसि गम्भं वक्रममाणमि एएसि चोदसण्हं महासुविणाण अन्नघरे सत्त महासुविणे पासित्ताणं पडिबुझंति, बलदेवमायरो वा बलदेवसि गम्भं वक्कममाणसि एएसिं चोइसण्हं महामुविणाण अन्नयरे चत्तारि महासुविणे पासित्ता ण पडिवुझंति, मंडलियमायरो वा मंडलियसि गम्भ वकममाणस एतेसिणं चउदसण्हं महासुविणाणं अत्रयरं एग महासुविणं पासित्ता ण पडिबुज्झन्ति, इमे य णं देवाणुप्पिया! पभाक्तीएदेवीए एगे महासुविणे | दिढे, तं ओराले णं देवाणुप्पिया! पभावतीए देवीए सुविणे दिढे जाव आरोग्गतुट्ठ जाव मंगल्लकारण णं दवाणुः | प्पिया ! पभावतीए देवीए सुविणे दिहे, अत्यलाभो देवाणुप्पिर ! भोग० पुत्त. रजलाभो देवाणुप्पिए !, एवं खलु देवाणुप्पिए! पभावती देवी नवण्हं मासाणं बहुपडिपुन्नाणं जाव वीतिताणं तुम्हं कुलकेउं जाच पयाहिति सेविय ण दारए उम्मुक्कबालभावे जाव रज्जबई राया भविस्सइअणगारे वा भावियप्पा,तं ओराले णं देवाणुप्पिया! पभावतीए दबीए मुविणे दिढे जाव-आरोग्य तुहिहीहाउअ कलाण. जावदिखे। । तेमां हे देवानुप्रिय ! तीर्थकरनी माताओ के चक्रवर्तिनी माताओ ज्यारे तीर्थंकर के चक्रवर्ती गर्ममा आवीने उपजे त्यारे ए. श्रीश महास्वप्नोमांथी आ चौद खप्नोने जोइने जागे छे, ते चौद स्वप्नो आ प्रमाणे के-"१ हाथी, २ घलद, ३ सिंह, ४ लक्ष्मीनो
For Private And Personal