________________
Shri Mahavir Jain Aradhana Kendra
व्याख्या
अंशतिः
॥९८४॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
जेनुं दर्शन प्रिय के एवा, सुन्दररूपवाळा, अने देवकुमार जेवी कांतिवाळा पुत्रने जन्म आपशो.
सेsवि य णं दारए उम्मुकबालभावे विनाय परिणयमित्ते जोवणगमणुप्पते सुरे बीरे विकते वित्थिनविलबलबाहणे रज्जवई राया भविस्सह, तं उराले णं तुमे जाव सुमिणे दिट्ठे आरोग्गतुट्ठि जाव मंगलकारए णं तुमे देवी! सुविणे दिट्ठेति कट्टु पभावति देवि ताहिं इहाहिं जात्र वग्गूहिं दोपि तचंपि अणुवूहति । तए णं सा | पभावती देवी बलस्स रन्नो अंतियं एयमहं सोचा निसम्म हह्तुङ० करयल जाव एवं वयासी- एवमेयं देवाणुप्पिया ! तहमेयं देवाणुप्पिया! अवितहमेयं देवाणुप्पिया ! असंदिद्धमेयं दे०च्छियमेयं देवाणुपिया ! पडिच्छियमेयं देवाणुप्पिया । इच्छियपडिच्छियमेयं देवाणुप्पिया ! से जहेथं तुज्झे वदहत्ति कहुतं सुविणं सम्मं पडिच्छ पडिच्छिता | बलेणं रना अग्भणुन्नाया समाणी णाणामणिरयणभत्तिचित्ताओ भद्दासणाओ अन्भुट्टे अन्मुट्टेत्ता अतुरियमचवल जाव गतीए जेणेव सए सयणिजे तेणेव उबागच्छर तेणेव उवागच्छित्ता सयणिज्जंसि निसीयति निसीहत्ता एवं बयासी मा मे से उत्तमे पहाणे मंगल्ले सुविणे अन्नेहिं पावसुमिणेहिं पडिहम्मिस्सइत्ति कहु देवगुरुजणसंबद्धाहिं पसत्थाहिं मंगल्लाहिं धम्मियाहिं कहाहिं सुविणजागरियं पडिजागरमाणी २ विहरति ।
अने ते बालक पोतानुं बालकपणुं मूकी, विज्ञ अने परिणत- मोटो थईने युवावस्थाने पामी शूर, वीर, पराक्रमी, विस्तीर्ण अने विपुल बल तथा वाहनवाळो, राज्यनो घणी राजा थशे. हे देवी! तमे उदार स्वप्न जोयुं छे, हे देवी! तमे आरोग्य, तुष्टि अने यावत् मंगलकारक स्वप्न जोयुं छे'-एम कही ते बल राजा इष्ट यावद् मधुर वाणीथी प्रभावती देवीनी बीजी बार अने त्रीजी वार ए
For Private And Personal
११ कवके प्रदेश ११ ॥९८४॥