________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्याप्रज्ञप्तिः ॥६८५॥
८ शतके उद्देशः ८ ॥६८५॥
चरित्तमोहणिज्जेणं भंते ! कम्मे कति परीसहा समोयरंति!,गोयमा सत्त परीसहा समोयरंति,तंजहा-अरती अचेल इत्थी निसीहिया जायगा य अकोसे। सकारपुरकारे चरित्तमोहंमि सत्तेते। ५९॥ अंतराइए णं भंते ! कम्मे कति परीसहा समोयरंति?,गोयमा! एगे अलाभपरीसहे. समोयरइ ॥ सत्तविहवंधगस्स ण भते! कति परीसहा पण्णत्ता ?, गोयमा! बावीस परीसहा पण्णत्ता, वीसं पुण वेदेइ, जं समयं सीयपरीसहं वेदेति णो सं समय उसिणपरिसहं वेदेइ, जं समयं उसिणपरीसहं वेदेइ णो तं समयं सीयपरीसंह बेदेइ, जं समयं चरियापरीसहं वेदेति जो तं समय निसीहियापरिसहं वेदेति, ज समयं निसीहियापरिमहं वेदेइ णो तं समयं चरियापरीसहं वेदेव । एवं अट्टविहबंधगस्सवि । छविहबंधगस्स णं भंते ! सरागछउमत्थस्स कति परीसहा पण्णत्ता ?, गोयमा ! चोइस परीसहा पण्णत्ता, बारस पुण बेदेइ, जं समयं सीयपरीसहं वेदेइ णो तं समय उसिणपरीसहं वेदेइ, ज समयं उसिणपरीसहं वेदेइ नो तं समयं सीयपरीसहं वेदेइ, जं समयं चरियापरीसहं वेदेति णो तं समयं सेज्जापरीसहं वेदेइ जं समयं सेज्जापरीसहं वेदेति णो तं समयं चरियापरीमहं वेदेइ ।
[प्र०] हे भगवन् ! चारित्रमोहनीयकर्ममा केटला परीषहो समबतरे हे ? [उ०] हे गौतम! तेमां सात परीषहो समवतरे से, ते आ प्रमाणे-अरति, अचेल, स्त्री, नैपेधिकी, याचना, आक्रोश अने सत्कारपुरस्कार परीषह. ए सात परीषहो चारित्रमोहमा समवतरे टे. [प्र०] हे भगवन् ! अंतरायकर्ममा केटला परीपहो समवतरे हे ? [उ.] हे गौतम! तेमा एक अलाभ परीपह समवतरे छे. प्र०] हे भगवन् ! सात प्रकारना कर्मना बांधनारने केटला परीपहो कह्या छे? [उ०] हे गौतम ! बाबीश परीषहो कह्या हे. पण
For Private and Personal Use Only