________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ शतके उद्देश ॥३९३॥
परमाणुपोग्गलस्स णं भंते ! अंतरं कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एग समयं, उक्कोव्याख्या
सेणं असंखेज़ कालं । दुप्पएसियस्स णं भंते ! खंधस्स अंतरं कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एर्ग प्रज्ञप्तिः
समयं, उक्कोसेणं अणतं कालं, एवं जाव अणंतपएसिओ। एगपएमोगाढस्स णं भंते ! पोग्गलस्स सेयस्स अं॥३९३॥ द्रतरं कालओ केवचिर होइ ?, गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं असंखेनं कालं, एवं जाव असंखेजपए
सोगाढे । एगपएसोगाढस्म णं भंते ! पोग्गलस्स निरेयस्स अंतरं कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं आवलियाए असंखेजइ भागं, एवं जाब असंखेजपएसोगाढे । वन्नगंधरसफासुहुमपरिणय| वायरपरिणयाणं एतेसिं जं चेव संचिट्ठणा तं चेव अंतरंपि भाणियव्यं । सहपरिणयस्स णं भंते ! पोग्गलस्स
अंतर कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एग समयं उक्कोसेणं असंखेज्ज़ कालं । असद्दपरिणयस्स णं भंते ! पोग्गलस्स अंतरं कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं पगं समयं, उक्कोसेणं आवलियाए असंखेजइभागं ॥ (सूत्रं २१६ )।
[प्र०] हे भगवन् ! परमाणुपुद्गलने काळयी केटलं लांचं अंतर होय एटले के जे पुद्गल, परमाणु रूपे छे ते परमाणुपj त्यजी स्कंधादिरूप परिणमे अने पार्छ तेने परमाणुपणुं प्राप्त करतां काळथी केटलुं लांचं अंतर होय ? [उ०] हे गौतम ! ओछामां ओछं एक समय अंतर अने वधारेमां वधारे असंख्येय काळ सुधीनुं अंतर छे. अर्थात् परमाणुरूप पुद्गलने परमाणुपणुं छोडी फरी| वार परमाणुपणुं प्राप्त करता ओछामा ओछो एक समय अने वधारेमां वधारे असंख्येय काळ लागे के. [प्र०] हे भगवन् ! द्विप्रदे
A4%ACCORRECORRY
MYEOLORDC-%fre%%
For Private and Personal Use Only