________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७शतके | उद्देशः ६ ॥५२४॥
हे गौतम ! जीवो आभोगथी आयुषनो बन्ध न करे, पण अनाभोगथी आयुषनो बन्ध करे. ए प्रमाणे नारको पण जाणवा, यावत् व्याख्या
वैमानिको जाणवा. ॥ २८३ ॥ प्रज्ञप्तिः
हा अस्थि णं भंते ! जीवा णं कक्कसवेयणिज्जा कम्मा कज्जंति ?, [गोयमा ! हंता अत्थि, कहन्नं भंते ! जीवा ॥५२४॥ Aणं ककसवेयणिज्जा कम्मा कज्जति ?, गोयमा! पाणाइवाएणं जाव मिच्छादसणसल्लेणं, एवं खलु गोयमा !
जीवाणं कक्कसवेयणिज्जा कम्मा कति । अत्थि णं भंते ! नेरइयाणं ककसवेयणिज्जा कम्मा कजंति, [एवं चेव एवं जाव वेमाणियाणं । अस्थि णं भंते ! जीवा णं अकक्कसवेयणिज्जा कम्मा कजति ?, हन्ता अस्थि, कहन्नं भंते ! अककसवेयणिज्जा कम्मा कज्जति !, गोयमा ! पाणाइवायवेरमणेणं जाव परिग्गहवेरमणेणं कोहवि| वेगेणं जाव मिच्छादसणसल्लविवेगेणं, एवं खलु गोयमा! जीवाणं अकक्कसवेयणिज्जा कम्मा कजंति । अस्थि
णं भंते ! नेरइए (याणं) अकक्कसवेयणिज्जा कम्मा कजंति?, गोयमा ! णो तिणहे समहे, एवं जाव वेमाणिया, | नवरं मणुस्साणं जहा जीवाणं ॥ (सूत्र २८४) ।
[प्र०] हे भगवन् ! शुं एम छे के जीवोने कर्कशवेदनीय-दुःखपूर्वक भोगववा योग्य को बंधाय छे ? [उ०] हा, गौतम ! एम छे. [प्र.] हे भगवन् ! जीवोने कर्कशवेननीय कर्म केम बंधाय? [उ.] हे गौतम ! प्राणातिपात-जीवहिंसाथी, यावत् मिथ्या| दर्शनशल्यथी. ए प्रमाणे हे गौतम! जीवोने कर्कशवेदनीय कर्मों बंधाय छे. [प्र.] हे भगवन् ! शुं एम छे के नारकोने कर्कशवेदनीय कर्मो बंधाय ? [उ०] हे गौतम! पूर्वे करा प्रमाणे यावत् वैमानिकोने जाणवू. [प्र०] हे भगवन् ! शुं एम छे के जीवोने
For Private and Personal Use Only