________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandie
व्याख्याप्रज्ञप्तिः ॥४७३॥
६ शतके उद्देशः८ ॥४७३॥
उद्देशक ८. आगळ आवेला सातमा उद्देशकमां भारत वर्षनुं स्वरूप जणावेलु छे, हवे आ शरु थता आठमा उद्देशकमां पृथिवीओनु स्वरूप कहेवावानुं छे.
कइ णं भंते ! पुढवीओ पन्नत्ताओ?, गोयमा ! अट्ट पुढवीओ पण्णताओ, तंजहा-रयणप्पभा जाव ईमी| पन्भारा । अत्थि ण भंते ! इमीसे रयणप्पभाए पुढवीए अहे गेहाति वा गेहावणाति वा?, गोयमा! णो तिणट्टे समटे । अस्थि णं भंते ! इमीसे रयणप्पभाए अहे गामाति वा जाव संनिवेसाति वा?, नो तिणढे समडे । अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे उराला बलाहया संसेयंति संमुच्छंति वासं वासंति?, हंता अस्थि, तिन्निवि पकरेति, देवोवि पकरेति असुरोवि प० नागोवि प० । अस्थि णं भते ! इमीसे रयण बादरे थगियसद्दे ?, हंता अत्थि, तिन्निवि पकरेति । अत्थि णं भंते ! इमीसे रयण अहे बादरे अगणिकाए ?, गोयना ! नो विणढे समढे, नन्नत्थ विग्गहगतिसनावन्नएणं । अस्थि णं भंते ! इमीसे रपण. अहे चंदिम जाव तारारूवा?, नो तिणढे समझे। अस्थि ण भंते ! इमीसे रयणप्पभाग पुढवीए. चंदाभाति वा २?, णो हट्टे समढे, गवं दोचाणवि पुढवीए भाणियब्वं, एवं तच्चाएवि भाणियचं, नवरं देवोवि पकरेति अमरोवि पकरेति, णो णागो पकरेति, चउत्थाएवि एवं, नवरं देवो एक्को पकरेति, नो असुरो नो नागो पकरेति, एवं हेडिल्लासु सव्वासु देवो एक्को पकरेति ।
T
For Private and Personal Use Only