________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandit
व्याख्या-1 प्रज्ञप्ति
शतके
उद्देशः ३ ॥४६॥
॥४६॥
PRAKASHANA
पयोगसावि तं बीससावितं ॥ जहा ते भंते ! अत्थितं अस्थित्ते परिणमा सहा ते नस्वितंत्थित्ते परिणमह! जहा ते नत्थित्तं नस्थित्त परिणमइ तहा ते अत्थितं अत्थित्ते परिणमइ, हंता गोयमा ! जहा मे अस्थित्तं अस्थित्ते परिणमइ तहा मे नस्थित नत्थित्ते परिणमइ, जहा मे नत्थितं नत्थित्ते परिणमइ तहा मे अस्थित्तं अत्थित्ते परिणमइ ॥ से णूणं भंते ! अस्वित्तं अत्थित्ते गमणिलं ? जहा परिणमइ दो आलवगा तहा ते इह गमणिजेणवि दो आलावगा भाणियव्वा जाब जहा मे अत्थित्तं अत्थित्ते गमणिज्ज। [सू. ३३]
प्र०] हे भगवन् ! अस्तित्व अस्तित्वमा परिणमे छे, नास्तित्व नास्तित्वमा परिणमे छ? [उ०] हे गौतम! हा, ते प्रमाणेयावत्-परिणमे छे. [म०] हे भगवन् ! जे ते अस्तित्व अस्तिवमा परिणमे छे अने नास्तित्व नास्तिवमा परिणमे छे. ते शु प्रयोगथी-जीवना न्यापारथी-परिणमे छे के स्वभावथी परिणमे छे ? [उ.] हे गौतम ! ते प्रयोगथी अने स्वभावथी (बन्नेप्रकारे) परि| णमे छे. [प्र०] हे भगवन् ! जेम तारुं अस्तित्व अस्तित्वमा परिणमे छे. तेम तारुं नास्तित नास्तित्वमा परिणमे छे? अने जेम तारुं नास्तित्व नास्तित्वमा परिणमे छे तेम तारुं अस्तित्व अस्तित्वमा परिणमे छे. (उ०] हे गौतम! हा, जेम मारुं अस्तित्व अस्तित्वमा परिणमे छे तेम तारुं नास्तित्व नास्तित्वमा परिणमे छे. अने जेम माझं नास्तित्व नास्तित्वमा परिणमे छे तेम माझं अस्तित्व अस्तित्वमा परिणमे छे. [अ०] हे भगवन् ! अस्तित्व अस्तित्वमां गमनीय छे? [उ.] हे गौतम! हा, जेम 'परिणमे छे' ए पदना वे आला. पक कह्या तेम अहीं 'गमनीय पद साथे पण वे आलापक कहेवा. यावत्-जेम माझं अस्तित्व अस्तित्वमा गपनीय छे. ॥ ३३ ॥
जहा ते भंते! एत्थ गमणि सहा तेइ गणिज्लं?, जहा ते इहंगमणिलं तहाते एत्थं गमणिलं, हंता!
6444444*-*-*
For Private and Personal Use Only