SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra व्याख्याप्रज्ञप्तिः ॥३०॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नगरं वाणारसिं नगरिं च अंतरा एगं महं जणवयवरगं समोहए २ रायगिहं नगरं वाणारसिं च नगरिं तं च अंतरा एवं महं जणवयवग्गं जाणइ पासइ ?, हंता जा० पा०, से भंते! किं तहाभावं जाणइ पासह अन्नहा भावं जाणइ पासइ ?, गोयमा ! तहाभावं जाणइ पा०, णो अन्नहाभावं जा० पा०, से केणद्वेणं ?, गोयमा ! तस्स एवं भवति न खलु एस रायगिहे जगरे, णो खलु एस वाणारसी नगरी, नो खलु एस अंतरा एगे जणवयवग्गे, एस खलु ममं वीरियलद्धी वेडब्बियलद्धी ओहिणा जल्दी इड्ढी जुत्ती जसे बले वीरिए पुरिसकारपरक्कमे लद्धे पत्ते अभिसमन्नागए से से दंसणे अविवश्वासे भवति से तेणट्टेणं गोयमा ! एवं वुञ्चति तहाभावं जाणति पासति, नो अन्नाभावं जाणति पासति । अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाहता पभू एगं महं गामरूवं वा नगररूवं वा जाव सन्निवेसरूवं वा विकुव्वित्तए ?, णो तिण्डे समट्टे, एवं वितिओऽवि आलावगो, णवरं बाहिरए पोग्गले परियाइत्ता पभू । अणगारे णं भंते! भावियप्पा केवतियाई पभू गामरूवाई विकुव्वित्तए ?, गोयमा ! से जहानामए जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेज्जा तं चैव जाव विकुव्विसु वा ३ एवं जाव सन्निवेसरूवं वा ।। (सू० १६२) [प्र०] हे भगवन् ! अमायी, सम्यग्दृष्टि भावितात्मा अनगार वीर्यलब्धिथी, वैक्रियलब्धिथी अने अवधिज्ञानलब्धिथी राजगृह नगर अने वाराणसी नगरीनी बच्चे एक मोटो जनपद वर्ग विकुर्वे अने पछी राजगृह नगर अने वाराणसी नगरीनी बच्चे एक मोटा जनसमूहवर्गने जाणे अने जूए ? [अ०] है गौतम ! हा, ते, तेने जाणे अने जूए [प्र०] हे भगवन् ! शुं ते साधु, तेने तथाभावे For Private and Personal Use Only ३ शतके उरेशः ६ ॥३०१ ॥
SR No.020106
Book TitleBhagvati Sutram Part 01
Original Sutra AuthorSudharmaswami
Author
PublisherHiralal Hansraj
Publication Year1937
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy