________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
*
*
व्याख्याप्रज्ञप्तिः ॥२४५॥
३ शतके उद्देशः२ ॥२४॥
*
*
*
उद्देशक २.
-000-- प्रथमोद्देशके देवानां विकुर्वणोक्ता, द्वितीये तु तद्विशेषाणामेवासुरकुमाराणां गतिशक्तिप्ररूपणायेदमाह
अर्थः-प्रथम उद्देशकमां देवोनी विकुर्वणाशक्ति संबंधे हकीकत कहेवाइ. अने आ बीजा उद्देशकमां पण देवोनी, असुरकुमारोनी गति शक्ति संबंधे प्ररूपण थशे अर्थात् कहेवामां आवशे...
तेणं कालेण तेण समएण रायगिहे नाम नगरे होत्था जाव परिसा पज्जुवासइ, तेणं कालेण तेणं समएणं चमरे असुरिंदे असुरराया चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणसि चउसठ्ठीए मामाणियमाहस्सीहिं जाव नविहिं उपदंसेत्ता जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए। भंतेत्ति भगवं गोयमे समणं भगवं महावीरं चंदति नमंसति २ एवं वदासी-अस्थि णं भंते! इमीसे रयणप्पभाए पुढवीग अहे असुरकुमारा देवा परिवसंति ?, गोयमा ! नो इणद्वे समढे, जाव अहेसत्तमाए पुढवीए, सोहम्मस्स कप्पस्स अहे जाव अस्थि णं भंते! असुरकुमारा देवा परिवसंति !, णो इण? समठे। से कहिं स्वाइ णं भंते! असुरकुमारा देवा परिवसति?, गोयमा! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयमहस्सवाहल्लाए, एवं असुरकुमारदेववत्तब्वया जाय दिव्वाई भोग भोगाई भुंजमाणा विहरति । अस्थि णं भंते । असुरकुमाराण देवाण अहे गतिविसए ?, हंता अस्थि, केवतियं च ण पभू! ते असुरकुमाराणं देवाणं अहे गतिविसए पन्नत्ते?, गोयमा!
*
*
*
*
For Private and Personal Use Only