________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ शतके जोशः ॥२३॥
स
तेणं कालेणं २ बलिचंचारायहाणी अजिंदा अपुरोहिया यावि होत्था। तए णं ते बलिचंचारायहाणिवस्थन्वया | व्याख्या
यहवे असुरकुमारा देवा य देवीओयतामलिं यालतबस्सि ओहिणा आहोयंति २ अन्नमन्नं सदावेंति २ एवं वायसी प्रजाप्तिः
दिएवं खलु देवाणुप्पिया! बलिचंचा रायहाणी अणिंदा अपुरोहिया अहे णं देवाणुप्पिया! इंदाहीणा इंदाधिट्टिया ॥२३॥
इंदाहीणकज्जा, अयं च णं देवाणुप्पिया! तामली बालतबस्सी तामलित्तीए नगरीए पहिया उत्तरपुरच्छिमे दिसीभाए | नियत्तणियमंडलं आलिहिता संलेहणाझूसणाझूसिए भत्तपाणपडियाइक्विए पाओवगमणं निवन्ने, तं सेयं खलु देवाणुप्पिया अम्हं तामलिं बालतवस्सि बलिचंचाए रायहाणीए ठितिपकप्पं पकरावेत्तएत्तिकहु अन्नमन्नस्स अंतिए| एयमढे पडिसुणेति २ बलिचंचाए रायहाणीए मज्झमज्झेणं निग्गच्छइ २ जेणेव रुयगिंदे उपायपश्चए तेणेव उवागच्छह २ घेउब्वियसमुग्धाएणं समोहणति जाव उत्तरवेउब्वियाई रुवाई विकुवंति, ताए उफिट्टाए तुरियाए चवलाए चंडाए जइणाए छेयाए सीहाए सिग्घाए दिव्वाए उधुयाए देवगतीए तिरियमसंखेजाणं दीवसमुदाणं मसंमज्झेण जेणेव जंबुद्दीवे २ जेणेव भारहे वासे जेणेव तामलित्ती[१] नगरी [ए]जेणेव तामलित्ती मोरियपुत्ते तेणेव उवागच्छंति २ ता तामलिस्स बालतवस्सिस्स उप्पि सपि] सपक्खि सपडिदिसिं ठिच्चा दिवं देवि
ड्ढीं दिब्वं देवजुत्तिं दिव्वं देवाणुभागं दिव्यं यत्तीसविहं नहविहिं उवदंसंति २ तामलिं बालतवस्सि तिक्खुत्तो Mआयाहिणं पयाहिणं करेंति वदति नमसंति २ एवं वदासी
ते काळे ते समये बलिचंचा राजधानी इंद्र अने पुरोहित विनानी हती. त्यारे ते बलिचंचा राजधानीमां बसनारा पणा असुर
For Private and Personal Use Only