________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्याप्रज्ञप्तिः ॥२२३॥
३ शतके उद्देशः१ २२३॥
यावि होत्या, तएणं तस्म मोरियपुत्तरस तामलित्तस्स गाहावइयस्स अण्णया कयाइ पुव्वरसावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणस्स इमेयारूवे अज्झथिए जाच ममुप्पजित्था-अस्थि ता में पुरा पोराणाणं सुचि. नाणं सुपरिवंताणं सुभाणं कल्लाणाणं कडाणं कम्माणं कल्लाणफलवित्तिविसेसो जेणाहं हिरणेणं वदामि सुधनेण वड्दामि धणेणं वदामि धन्नणं वदामि पुत्तेहिं बहामि पसूहिं वहामि विउलधणकणगरयणमणिमोत्ति- यसंखसिलप्पयालरत्तरयणसंतसारसावतेजेणं अतीव २ अभिवड्ढामि, तं किपर्ण अहं पुरा पोराणाणं सुचिन्नाणं जाव कडाणं कम्नाणं एगंतसोरवयं उवेहेमाणे विहरमि?, तंजाव ताव अहं हिरण्णेणं बड्दामि जाव अतीव २ अभिवड्दामि जावं च णं मे मित्तनातिनियगसंबंधिपरियणो आढाति परियाणाइ सक्कारेइ सम्माणेह कल्लाणं मंगलं देवयं चेइयं विणएणं पज्जुवासइ ताव ता मे सेयं कल्लं पाउपभायाए रयणीए ज व जलते मयमेव दासमयं पडिग्गहियं करेत्ता विउलं अमणं पाणं खातिम मातिम उबवावेत्ता मित्तणातिनियगमणयसंबंधिपरियणं आमंतेत्ता तं मित्तनाइनियगसंबंधिपरियणं विउलेणं अमणपाणम्यातिमसातिमेणं वत्थगंधमल्लालंकारेण य? सकारेत्ता मम्माणेसा तस्सेव मित्तणाइनियगसंबंधिपरियणस्स पुरतो जेट्टपुत्तं कुटुंबे वेसान मित्तणातिणि| यगसंबंधिपरियणं जेट्टपुत्तं च आपुच्छित्ता सयमेव दारुमयं पडिग्गरं गहाय मुंडे भवित्ता पाणामाए | पञ्चजाए पब्वइत्तए,
(तामलीवृत्तांत)-हे गौतम! ते काळे ते समये आज जंबूद्वीप नामना द्वीपमा भारत वर्षमा ताम्रलिप्ती नामनी नगरी
For Private and Personal Use Only