________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
*
*
| ३ शतके उरेशः१ ॥२०८॥
*
*
Pउवागछति २तचं गोयमं वायुभूति अणगारं एवं वदासी-एवं खलु गोयमा। चमरे असुरिंदे असुरराया ख्या एवंमहिइडीएतं चैव एवं सब्बं अपुट्ठवागरण नेयब्वं अपरिसेसियं जाव अग्गमहिसीणं वत्तब्वया समत्ता । तए प्रज्ञप्तिः
णं से तचे गोयमे वायुभूती अणगारे दोबस्स गोयमस्स अग्गिभूइस्स अणगारस्स एबमाइक्खमाणस्स भा० ॥२०॥ पं० परू. एयमढें नो सहहह नो पत्तियह नो रोयह, एयमट्ठ असदहमाणे अपत्तियमाणे अरोएमाणे उठाए
उठेइ २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छद जाच पज्जुवासमाणे एवं बयासी-एवं खलु भंते ! दोचे गोयमे अग्गिभूतिअणगारे मम एवमातिक्खइ भासइ पन्नवेइ परूवेइ-एवं खलु गोयमा! चमरे असुरिंदे असुरराया महिड्डीए जाव महाणुभावे सेणं तत्थ चोत्तीसाए भवणावाससयसहस्साणं एवं तं चेव सव्वं अपरिसेसं भाणियव्यं जाव अग्गमहिसीण वत्तब्वया संमत्ता, से कहमेयं भंते ! एवं० १, गोयमादि समणे भगवं महाबीरे सचं गोयमं चाउति अणगारं एवं वदासी-जणं गोयमा! दोचे गो० अग्गिभूइअणगारे तव एवमातिक्खा ५-एवं खल्लु गोयमा ! चमरे ३ महिड्दीए एवं तं चेव सब्वं जाव अग्गमहिसीणं वत्तव्यया संमत्ता, सच्चे णं एसम, अहंपिणं गोयमा! एवमातिक्वामि भा०प० परू०, एवं खलु गोयमा!-चमरे ३ जाव महिइबीए सो घेव पितिओ गमो भाणियब्बो जाव अग्गमहिसीओ, सच्चे णं एसमढे, सेवं भंते ! २, तचे गोयमे ! वायुभूती अणगारे समणं भगवं महावीरं वंदहनमंसह २ जेणेव दोच्चे गोयमे अग्गिभूती अणगारे तेणेव उवागच्छइ २ दोचं गो. अग्गिभूति अणगारं वंदह नमसति २ एयमई सम्मं विणएणं भुलो २ खामेति (सूत्रं १२७)
*
*
***
For Private and Personal Use Only