________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१८३॥
अण्णउत्थिया णं भंते! एवमातिक्वंति भासंति पण्णवेंति परूवेंति एवं खलु रायगिहस्स नगरस्स बहिया व्याख्या - 4 वे भारस्स पव्वयस्स अहे एत्थ णं महं एगे हरए अधे पत्नत्ते अणेगाई जोयणाई आयामविक्खंभेणं नाणादुमप्रज्ञप्तिः | डमंडितउसे सस्सिरीए जाव पडिरूवे, तत्थ णं बहवे ओराला बलाहया संसेयंति सम्मुच्छिति वासंति तव्वनिरिते य णं सया समिओ उसिणे २ आउकाए अभिनिस्सवइ । से कहमेयं भंते । एवं १, गोयमा ! जपणं ते अण्णउत्थिया एवमातिकस्वंति जाव जे ते एवं परूवेंति मिच्छं ते एवमातिक्ांति जाव सव्यं नेयव्वं, जाव अहं पुण गोयमा ! एवमातिक्खामि भा० पं० प० एवं खलु रायगिहस्स नगरस्स बहिया बेभारपव्ययस्स अदूरसामंते, एत्थ णं महातवोवतीरप्पभवे नामं पासवणे पन्नते पंचधणुसयाणि आयामविक्खंभेणं नाणादुम-| संमंडिउसे सस्सिरीए पासादीए दरिसणिजे अभिरूवे पडिरूवे, तत्थ णं बहवे उसिणजोणिया जीवा य पोग्गला य उद्गत्ताए वकमंति विउक्कमति चयंति उववज्जंति, तव्वतिरित्तेवि य णं सया समियं उसिणे २ आउयाए अभिनिस्सबइ, एस णं गोयमा ! महातबोवतीरप्पभवे पासवणे, एस णं गोयमा ! महातबोबतीरम्प भवस्स पासवणस्स अट्ठे पन्नत्ते, सेवं भंते २ त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नम॑सति ॥ ( सू० ११२ ) ॥ २५ ॥
हे भगवन् ! अन्यतीर्थिको आ प्रमाणे कहे छे, भाषे हे जगावे छे अने प्ररूपे छे के:- 'राजगृह नगरथी बहार वैभारपर्वतनी नीचे एक मोटो पाणीनो झरो आवेलो छे, ते झरानी लंबाई अने पहोळाइ अनेक योजन जेटली है. तथा ते झरानो आगळनो भाग
For Private and Personal Use Only
२ शतके
उद्देशः ५
|||१८३॥