________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या प्रज्ञप्तिः ।।१७८॥
२ शतके उद्देशः५ ॥२७८॥
४
तए णं से भगवंगोयमे रायगिहे न जाव अडमाणे बहुजणसई निसामेइ-एवं खलु देवाणुप्पिया! तुङ्गियाए नगरीए बहिया पुष्फवतीए चेइए पासा बच्चिज्जाथेरा भगवंतो समणोवासपहिं इमाई एयारूवाई वागरणाई पुच्छिया
या संजमे थे भंते! किंफले ? तवे ण भेत! किंफले?, तए णते थेरा भगवंतोते समणोवासए एवं वदासी-संजमे गं अजो। अणण्हयफलेतवे बोदाणफले तं चेव जाव पुवतवेणं पुवसंजमेणं कम्मियाए संगियाए अजो देवा देवलोएमु उववजंति, सच्चे गं एसमढे, णो चेव णं आयभाववत्तब्वयाए । से कहमेयं मण्णे एवं ,तएणं समणे गोयमे इमीसे कहाए लद्धडे समाणे जायसढे जाव समुप्पन्नकोउहल्ले अहापज्जत समुदाणं गेण्हइ रायगिहाओ नगराओ पडिनिक्षमह २ अतुरियं जाव सोहेमाणे जेणेव गुणसिलए चेइए जेणेव ममणे भगवं महाबीरे तेणेव उवा० सम० भ० महावीरस्स अदूरसामंते गमणागमणाए पडिकमइ एसणमणेसणं आलोएह २ भत्तपाणं पडिदंसेइ २ समणं भ. महावीरं जाव एवं क्यासी-एवं खलु भंते ! भहं तुम्भेहिं अन्भणुण्णाए समाणे रायगिह नगरे उच्चनीयमजिसमाणि कुलाणि घरसमुदाणस्स भिक्खायरियाए अडमाणे यहुजणसई निसामेति(मि), एवं खलु | देवा तुंगियाए नगरीए बहिया पुष्फवईए चेइए पासावचिजा थेरा भगवंतो समणोवासएहिं इमाई एयारवाई वागरणाइं पुच्छिया-संजमे णं भंते! किंफले ? तवे किंफले? तं चेव जाव सच्चे णं एसमवे, णो चेव णं आयभाववत्तव्बयाए।
त्यां राजगृह नगरमां मिक्षाने माटे फरता भगवान गौतमे घणा माणसोना मोढे आ प्रमाणे सांभल्यु के-हे देवानुप्रिय!
For Private and Personal use only