________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या प्रज्ञप्तिः
|२ शतके उदेशः५ ॥१७२।।
॥१७२॥
| संजम अने तपथी आत्माने वास्तीत करता धका विचरे छे. ॥१०७ ॥
तए णं तुंगियाए नगरीए सिंघाडगतिगचउक्कचच्चरमहापहपहेसु जाब एगदिसाभिमुहा णिवायंति, तएण ते समणोवासया इमीसे कहाए लद्दा समाणा हतुट्ठा जाव सदाति २ एवं वदासी-एवं खलु देवाणुप्पिया! पासावञ्चेजा थेरा भगवंतो जातिसंपन्ना जाव अहापडिरूवं उग्गहं उग्गिण्हिताणं संजमेणं तवसा अप्पाणं भावमाणा विहरंति, तं महाफलं खलु देवाणुप्पिया! तहारूवाणं थेराणं भगवंताणं णामगोयस्सवि सवणयाए किमंग पुण अभिगमणवंदणनमंसणपडिपुच्छणपज्जुवासणयाए ? जाव गहणयाए ?, तं गच्छामो णं देवाणुप्पिया! थेरे भगवंते बंदामो नमसामो जाव पज्जुवासामो, एयं णं इह भबे वा परभवे वा जाव अणुगामियताए भविस्सतीतिकहु अनमन्नस्स अंतिए एयमढे पडिसुणेति २ जेणेव सयाई २ गिहाई तेणेव उवागच्छति २ पहाया कयबलिकम्मा कयकोउयमंगलपायच्छित्सा सुद्धप्पावेसाई मंगल्लाई वत्थाई पवराई परिहिया अप्पमह|ग्याभरणालंकियसरीरा सएहिं २ गेहेहितो पडिनिक्खमंति २ त्ता एगयओ मिलायंति २ पायविहारचारेणं तुंगियाए नगरीए मजझमज्झेणं णिग्गच्छति २ जेणेव पुप्फवतीए चेइए तेणेव उवागच्छंति २ धेरे भगवंते पंचविहेणं अभिगच्छंति, तंजहा-सचित्ताणं दव्वाणं विउसरणयाए १ अचित्ताणं दवाणं अविउसरणयाए २ एगसाडिएण
उत्तरासंगकरणेणं ३ चक्खुप्फासे अंजलिप्पगहेणं ४ मणसो एगत्तीकरणेणं ५ जेणेव थेरा भगवंतो तेणेव उवा६ गच्छंति २ तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ जाव तिविहाए पज्जुवासणाए पज्जुवासंति ॥(सू० १०८)॥
For Private and Personal Use Only