________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्याप्रज्ञप्ति ॥१४४॥
२ शतके उद्देशः १ ॥१४४॥
FACEREMORE
हे स्कंदक! ए-पूर्वोक्त वे पकारना-मरणवडे मरता जीवनो संसार वधे छे अने घटे छे. ॥ ९ ॥ | एत्थ णं से खंदए कच्चायणस्सगोत्ते संबुद्धे ममणं भगवं महावीरं वंदइ नमसइ २ एवं वदासी-इच्छामि णं भंते ! तुम्भं अंतिए केवलिपन्नत्तं धम्म निसामेत्ता, अहाहं देवाणुप्पिया ! मा पडिबंधं । तए णं समणे भगवं महावीरे खंदयस्स कच्चायणस्सगोत्तस्स तीसे य महतिमहालियाए परिसाए धम्म परिकहेइ, धम्मकहा. भाणियब्वा । तए णं से खंदए कच्चायणस्सगोत्ते समणस्म भगवओ महावीरस्स अंतिए धम्म सोचा निसम्म हद्वतुढे जाव हियए उठाए उठेइ २ समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ एवं वदासी-| सदहामि णं भंते ! निग्गंथं पावयणं, पत्तियामि णं भंते ! निग्गंथं पावयणं, रोएमिणं भंते ! निग्गंध पावयणं, अन्भुट्ठमि णं भंते ! निग्गंथं पा०, एवमेयं भंते ! तहमेयं भंते! अवितहमेयं भंते ! असंदिद्धमेयं भंते! इच्छियमेयं भंते! पडिच्छियमेयं भंते! इच्छियपडिच्छियमेयं भंते! से जहेयं तुन्भे वदहत्तिकदु समणं भगवं महावीरं वंदति नमसति २ उत्तरपुरच्छिमं दिसीभायं अवक्कमइ २ तिदंडं च कुंडियं च जाव धाउरत्ताओ य
गते डेइ २ जेणेव समणं भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ करेइत्ता जाव नमंसित्ता एवं वदासी-॥१०॥
तं कात्यायनगोत्रीय स्कंदकपरिव्राजक बोध पाम्यो अने तेणे श्रमण भजवंत महावीरने वांदी, नमी आ प्रमाणे कयुं के है। भगवन् ! तमारा मुखथी केवळीए कहेल धर्मने सांभळवाने इच्छं छं. हे देवानुप्रिय! जेम ठीक लागे तेम कर, विलंब न कर. त्यार
For Private and Personal Use Only